한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः विरासतः मानवतायाः इतिहासस्य तन्तुषु एव प्रविष्टा अस्ति । उद्यानेषु विरलेन सवारीभ्यः आरभ्य दीर्घदूरयात्रापर्यन्तं द्विचक्रिकाः मोटरयुक्तवाहनानां स्थायिविकल्पं प्रददति । इदं मौनक्रान्तिः यत् उत्सर्जनं न्यूनीकरोति शारीरिकक्रियाकलापं च प्रवर्धयति। एतत् प्रतिष्ठितं द्विचक्रीययन्त्रं संस्कृतिषु महाद्वीपेषु च पीढीनां कल्पनां गृहीतवान्, नवीनतायाः व्यावहारिकतायाः च विरासतां त्यक्त्वा
द्विचक्रिकायाः बहुमुखी प्रतिभा सम्भवतः तस्य सर्वाधिकं आकर्षकं वैशिष्ट्यम् अस्ति : विविधानि आवश्यकतानि प्राधान्यानि च पूरयति । सरलं यात्रिक-द्विचक्रं वा, सावधानीपूर्वकं निर्मितं मार्ग-दौडं वा, इतिहासे द्विचक्रिका अमिटं चिह्नं त्यक्तवती अस्ति ।
परन्तु द्विचक्रिकायाः विषये केवलं परिवहनात् अधिकं गहनं किमपि अस्ति; ते मानवस्य प्रकृतेः च गहनतरं सम्बन्धं मूर्तरूपं ददति। मार्गाणां नगरानां च परिधितः परं, अस्मान् स्वस्य, अस्माकं परितः जगतः च सह सम्बध्दयन्तः शान्तमार्गाः यावत् अन्वेषणस्य विषये वदति । स्वगत्या गन्तुं, टायरस्य अधः केशेषु पृथिव्यां च वायुम् अनुभवितुं स्वतन्त्रता भाषा संस्कृतिं च अतिक्रम्य अनुभवः अस्ति
बाल्यकालस्य सरलविहारात् आरभ्य सामाजिकमान्यतानां विरुद्धं विद्रोहस्य प्रतीकपर्यन्तं द्विचक्रिकायाः विशेषं महत्त्वं सर्वदा अस्ति ।परन्तु सम्भवतः तस्य महत्तमं बलं न केवलं यत् प्रतिनिधित्वं करोति, अपितु यत् अर्पयति तस्मिन् अपि अस्ति ।
यतः यथा वयं जलवायुपरिवर्तनेन सह, नगरीयजनसङ्ख्यायाः वर्धमानेन च भावेन सह ग्रस्ताः स्मः, तथैव द्विचक्रिका पूर्वस्मात् अपि अधिकं प्रासंगिका अस्ति । अस्माकं नगरेषु भ्रमणार्थं व्यावहारिकं समाधानं प्रदाति तथा च पर्यावरणीयप्रभावं न्यूनीकरोति। द्विचक्रिकायाः मौनक्रान्तिः अत्र अस्ति, भविष्यस्य आकारं दातुं सज्जा यत्र परिवहनं केवलं अस्माकं गन्तव्यस्थानं प्राप्तुं न भवति, अपितु यात्रायाः एव अनुभवः अपि भवति |.