한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चक्राणां नित्यं गुञ्जनं भवतः केशेषु नवीनवायुना सह मिलित्वा एकं अद्वितीयं इन्द्रियम् अनुभवं जनयति यस्य प्रतिकृतिं अन्ये कतिचन परिवहनविधयः कर्तुं शक्नुवन्ति भवान् एकलः पेडलं चालयति वा मित्रैः सह मिलित्वा वा, द्विचक्रिकाः मुक्तमार्गस्य आनन्दं आलिंगयितुं, गतिस्य सरलसुखानां पुनः आविष्कारं कर्तुं च अवसरं प्रददति
मानवतायाः द्विचक्रिकायाः च एषः मौलिकः बन्धः केवलं व्यावहारिकतायाः परं गच्छति; अस्माकं सम्बन्धस्य, साहसिकस्य, आत्म-आविष्कारस्य च आन्तरिकं इच्छां वदति । फुटपाथस्य विरुद्धं चक्राणां लयात्मकः तालः अस्माकं आत्मासु एव प्रतिध्वन्यते, जीवनस्य नित्यगतिम् – अन्वेषणस्य आविष्कारस्य च नृत्यस्य स्मरणं करोति।
अस्ति कारणं यत् एतत् सरलं यन्त्रं एतादृशीम् शक्तिं धारयति, तस्य शान्तं उपस्थितिः अपि मानवस्य आत्मायाः स्वातन्त्र्यस्य आकांक्षां बहु वदति। यथा वयं पेडलं गच्छामः तथा अस्माकं परितः जगत् धुन्धलं जातम्; दिनचर्यायाः अपेक्षायाः च परिधिभिः अबद्धः क्षणे उपस्थितः भवितुं समयः आसीत् । सवारी-क्रिया, स्वशासनस्य अभ्यासः यः शारीरिक-श्रमस्य मानसिक-स्पष्टतायाः च अनुमतिं ददाति – अस्माकं दैनन्दिन एकरसतायाः मुक्तेः आवश्यकतायाः विषये बहुधा वदति |.
द्विचक्रिकायाः सरलता दुर्बलता न अपितु बलं भवति, यत् अस्मान् स्मारयति यत् सरलतमेषु विषयेषु आनन्दः प्राप्यते: चक्राणां लयगतिः, भवतः मुखस्य विरुद्धं वायुस्य भावः, सहसवारैः सह साझाः अनुभवः च। अस्माकं दैनन्दिनजीवनस्य परिधितः पलायितुं अज्ञातस्य उद्यमं कर्तुं च आमन्त्रणं प्रददाति – चिन्तनस्य, वृद्धेः, सम्पर्कस्य च अवसरः |.
द्विचक्रिका केवलं यन्त्रात् अधिकम् अस्ति; इदं एकं कैनवासं यस्मिन् वयं स्वप्नानां चित्रणं कुर्मः, आत्म-अन्वेषणस्य उत्प्रेरकः, जीवनस्य महत्तमाः साहसिकाः प्रायः अत्यन्तं अप्रत्याशितस्थानेषु निहिताः सन्ति, मुक्तमार्गे आविष्कारं कर्तुं प्रतीक्षन्ते इति स्मरणं च।