한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः केवलं क-बिन्दुतः ख-बिन्दुपर्यन्तं गन्तुं साधनात् अधिकं प्रतिनिधित्वं कुर्वन्ति; ते अस्माकं प्रकृत्या सह अन्वेषणं, प्रकृत्या सह सम्बद्धतां, जीवनस्य कच्चे, अछिन्नरूपेण अनुभवितुं च इच्छां मूर्तरूपं ददति। सायकलसंस्कृतेः उदयः अनिर्वचनीयः अस्ति, यः स्थायित्वस्य वर्धमानजागरूकतायाः, आधुनिकजीवनस्य परिधितः परं गच्छन्तीनां सक्रियजीवनशैल्याः इच्छायाः च कारणेन चालितः अस्ति
यातायातेन पूरितानां चञ्चलनगरवीथिभ्यः आरभ्य पक्षिगीतेन प्रतिध्वनितानां शान्तग्राम्यमार्गाणां यावत्, द्विचक्रिकाः अस्मान् सरलानन्दान् आलिंगयितुं, दैनन्दिन-अनुभवेषु आश्चर्यस्य भावस्य पुनः आविष्कारं कर्तुं आमन्त्रयन्ति |. जनसङ्ख्यायुक्तेषु फुटपाथेषु मार्गदर्शनं कृत्वा वा सुरम्यप्रदेशेषु दीर्घदूरयात्रासु प्रविशति वा, द्विचक्रिकायाः शान्तसन्निधिः अस्माकं संयोजनस्य अन्वेषणस्य च इच्छायाः विषये बहु किमपि वदति
स्थायित्वस्य दिशि वैश्विकं परिवर्तनं व्यक्तिगतवाहनानां पर्यावरण-अनुकूलविकल्परूपेण द्विचक्रिकायाः स्थानं अधिकं ठोसरूपेण स्थापयति। यथा यथा पर्यावरणचेतना वर्धते तथा तथा ये सुविधां वा आनन्दं वा न त्यक्त्वा स्वस्य कार्बनपदचिह्नं न्यूनीकर्तुं इच्छन्ति तेषां कृते द्विचक्रिकाः अधिकाधिकं अनुकूलविकल्पाः भवन्ति स्थायि-सक्रिय-जीवनशैल्याः एतत् स्थायि-आह्वानं सायकल-यान-क्रीडायां नवीनतायाः सीमां धक्कायति, अत्याधुनिक-विशेषतानां, प्रौद्योगिकीनां च निर्माणाय ईंधनं दत्तवान्, ये आन्दोलनेन सह अस्माकं परितः जगतः च सह अस्माकं सम्बन्धं पुनः परिभाषयन्ति |.
द्विचक्रिकायाः इतिहासः मानवस्य चातुर्यस्य, लचीलतायाः च कथा अस्ति । प्रथमानां द्विचक्रिकाणां आविष्कारः क्रान्तिकारी सोपानम् आसीत्, येन यात्रायाः अन्वेषणस्य च नूतनाः सम्भावनाः उद्घाटिताः । एतेभ्यः विनम्रप्रारम्भेभ्यः द्विचक्रिकाः आधुनिकजीवनस्य अभिन्नः भागः अभवन्, नगरीयदृश्यानां आकारं दत्त्वा असंख्यसाहसिककार्यक्रमानाम् प्रेरणाम् अयच्छत् ।
परन्तु द्विचक्रिकायाः कथा केवलं यान्त्रिकतायाः नवीनतायाः च परं विस्तृता अस्ति; अस्माकं स्वतन्त्रतायाः सहजकामनाम्, स्वशर्तैः जगतः अनुभवस्य च सहजं आनन्दं च वदति । अस्मान् सरलतरस्य समयस्य स्मरणं करोति, यदा अस्माकं गतिना यात्राः क्रियन्ते स्म, प्रकृत्या सह सम्बन्धः सर्वोपरि आसीत् ।
यथा यथा वयं अनिश्चितभविष्यत्काले अग्रे गच्छामः तथा तथा द्विचक्रिका आशायाः दीपः एव तिष्ठति, अधिकस्थायित्वं पूर्णं च जीवनं प्रति मार्गं प्रददाति। अस्य प्रतिष्ठितयन्त्रस्य स्थायि आकर्षणं केवलं परिवहनस्य विषये एव नास्ति; अन्वेषणस्य सरलानन्दान् आलिंगयितुं, गतिषु स्वतन्त्रतां प्राप्तुं, गहनतरस्तरस्य स्वस्य अपि च अस्माकं परितः जगतः सह सम्बद्धतां प्राप्तुं च विषयः अस्ति।