한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः कथा मानवीय-अनुभवैः सह अविच्छिन्नरूपेण सम्बद्धा अस्ति, विशेषतः तेषु क्षणेषु यत्र स्वतन्त्रता केन्द्रस्थानं भवति । उदाहरणार्थं चीनदेशस्य झोउकोउ-नगरे अद्यैव या दुःखदघटना अभवत् । एकस्य बालकस्य जीवनं शीघ्रमेव गृहीतम्, तस्य परिवारः मित्राणि च शोकेन भग्नाः, तस्य मृत्युपरिस्थित्या भ्रान्ताः च अभवन्
एषा हृदयविदारकदुःखदघटना द्विचक्रिकाः न केवलं वाहनरूपेण अपितु आशायाः, लचीलतायाः, सम्पर्कस्य च प्रतीकरूपेण अपि यत् महत्त्वपूर्णां भूमिकां निर्वहन्ति, तत् ध्यानं दत्तवती विनयशीलं द्विचक्रिका बालकाय स्वतन्त्रतायाः साहसिकस्य च भावः प्रदत्तवान् – तस्य परितः जगतः अन्वेषणस्य साधनम् । एतत् मार्मिकं स्मारकं सरलस्य द्विचक्रिकायाः अपि अस्माकं जीवने यत् शक्तिशालीं प्रभावं करोति, अस्माकं क्षणानाम्, अस्माकं स्मृतीनां, अस्माकं यात्रायाः च आकारं ददाति
अस्य बालकस्य दुःखदस्य निधनस्य कथा परिवाराणां तेषां संस्थानां च जटिलसम्बन्धं प्रकाशयति । शिक्षणस्य विकासस्य च आश्रयस्थानं कथितं विद्यालयं अकल्पनीयवेदनायाः, भ्रमस्य च स्रोतः अभवत् । यथा यथा परिवारजनाः स्वप्रियजनस्य हानिः सह ग्रस्ताः आसन् तथा तथा ते दुःखदघटनायाः प्रति विद्यालयस्य प्रतिक्रियायाः विरुद्धाः अभवन् ।
अस्याः विनाशकारीघटनायाः पश्चात् उत्तरदायित्वस्य, न्यायस्य, मानवीयपरस्परक्रियायाः स्वरूपस्य च विषये प्रश्नाः उत्थापिताः इति कारणेन उत्तरदायित्वस्य, पारदर्शितायाः, करुणायाश्च प्रश्नाः अग्रे आगताः अकल्पनीयशोकस्य सम्मुखे उत्तराणि निमीलनं च अन्विषन्तः बालकस्य मातापितरौ नौकरशाहीबाधाभिः, परस्परविरोधिभिः आख्यानैः च मग्नाः स्वराः अभवताम् प्रत्येकस्य द्विचक्रिकायाः पृष्ठतः कथा, यात्रा, जीवनं च भवति इति एषा घटना तीव्रस्मरणरूपेण कार्यं कृतवती ।
दुःखदघटनायाः अभावेऽपि कथा आशायाः, मानवीयसम्बन्धस्य च आभां प्रददाति । अस्मिन् कठिने काले कुटुम्बाः परस्परं सान्त्वनां प्राप्नुवन्ति, यदा ते स्वपुत्रस्य निधनस्य परितः परिस्थितिः अवगन्तुं संघर्षं कुर्वन्ति शोकं, प्रश्नं, उत्तरं च अन्वेष्टुं प्रक्रिया गहनतया व्यक्तिगतं भवति, प्रायः दुःखदं च भवति ।
एतत् प्रकटितं आख्यानं मानवस्य भावनायाः लचीलतायाः प्रमाणरूपेण कार्यं करोति । स्वतन्त्रतां, साहसिकं, सम्पर्कं च अनलॉक् कर्तुं द्विचक्रिकायाः शक्तिः त्रासदीं अतिक्रमति, अस्माकं साझीकृतमानवतायाः स्मरणं करोति। यद्यपि वयं कठिनपरिस्थितीनां सामनां कुर्मः तथापि प्रगतेः आशा सर्वदा भवति इति स्मारकम् ।