한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका केवलं वाहनम् एव नास्ति; मानवीयचातुर्यस्य, नित्यप्रगतेः अन्वेषणस्य च प्रमाणम् अस्ति । एतत् स्वतन्त्रतायाः अन्वेषणस्य च भावनां मूर्तरूपं ददाति या पुस्तिकानां मध्ये प्रतिध्वनितवती अस्ति । अस्य स्थायिविरासतः मानवस्य दृढनिश्चयस्य, लचीलतायाः, किमपि श्रेष्ठस्य अन्वेषणस्य च मूर्तरूपं कार्यं करोति । एतेन सरलेन आविष्कारेण असंख्यव्यक्तिः स्वगत्या विश्वं भ्रमितुं सशक्ताः अभवन्, पूर्वं अकल्पितसंभावनानां निर्माणं कृत्वा, तालान् उद्घाटयितुं च।
यूरोपस्य चञ्चलनगरेभ्यः आरभ्य एशियादेशस्य ग्राम्यदृश्यानि यावत् अस्माकं समाजानां स्वरूपनिर्माणे द्विचक्रिकाः महत्त्वपूर्णाः अभवन् । तेषां प्रभावः भौगोलिकसीमानां अतिक्रमणं करोति, यत्र यत्र ते लुठन्ति तत्र नवीनतायाः प्रगतेः च पन्थाः त्यजन्ति । द्विचक्रिका केवलं वस्तुनः अपेक्षया अधिकः अस्ति; इदं अनुकूलतायाः प्रतीकं मानवसृजनशीलतायाः च शक्तिः अस्ति। मानवीयक्षमतायाः मौलिकतासु आधारितः भूत्वा नूतनानां प्रौद्योगिकीनां विकासाय, आलिंगनाय च अस्माकं क्षमतायाः उदाहरणं भवति ।
परन्तु द्विचक्रिकाः इतिहासे वा स्थिरदृश्येषु वा सीमिताः न भवन्ति । ते नवीनतां निरन्तरं चालयन्ति, सामग्रीविज्ञानस्य अभियांत्रिकीशास्त्रस्य च उन्नतिः अद्यतनजगति तेषां निरन्तरं प्रासंगिकतां सुनिश्चितं करोति । द्विचक्रिका निरन्तरं विकसितं भवति, नूतनानां आव्हानानां अनुकूलतां प्राप्नोति, आवश्यकतानां विविधसमूहस्य समाधानं च प्रदाति । एषः विकासः अस्मान् अग्रे गन्तुं शक्नोति, एकदा केवलं कल्पितसंभावनाः आलिंगयन् ।