गृहम्‌
रजतस्य अस्तरः : पर्यटनयुगे सेवानिवृत्तिस्य पुनः परिभाषा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रजत अर्थव्यवस्था न केवलं यात्रासंस्थानां होटेलानां च अवसरस्य प्रतिनिधित्वं करोति, अपितु प्रायः 'निष्क्रिय' इति दृश्यमानस्य जनसांख्यिकीयस्य इच्छां अवगन्तुं अवसरं अपि प्रतिनिधियति वृद्धजनसंख्या साहसिककार्यस्य अन्वेषणे अधिकाधिकं सक्रियताम् अनुभवति । शोधं सूचयति यत् ५५-६० वर्षीयाः व्यक्तिः प्रफुल्लितस्य "रजतपर्यटन"-विपण्यस्य पृष्ठतः प्राथमिकचालकशक्तिः सन्ति, तेषां साहसिकभावना रोमाञ्चकारीयात्रा-अनुभवानाम् मञ्चं स्थापयति

तथापि एतत् केवलं दूरस्थभूमिः, प्रतिष्ठितस्थलचिह्नानि च अन्वेष्टुं न भवति । रजतपर्यटनस्य वास्तविकशक्तिः तस्य क्षमतायां निहितं यत् वयं निवृत्तिम् एव कथं पश्यामः इति पुनः परिभाषितुं शक्नोति। अनेकेषां जनानां कृते केवलं शान्तचिन्तनस्य आलस्यस्य वा कालः न भवति । अपि तु व्यक्तिगतवृद्धेः नूतनानुभवानाञ्च अवसरः भवति, प्रायः प्रकृत्या सह पुनः सम्बद्धतायाः, रागाणां पुनः आविष्कारस्य च इच्छायाः सह सम्बद्धः भवति

एकः प्रतिमानपरिवर्तनः : अवकाशात् सक्रिय-अन्वेषणं प्रति

द्विचक्रिकायाः ​​प्रकरणं गृह्यताम् – एतानि विनम्रवाहनानि अनेकसमुदायेषु मुख्याधारं कृतवन्तः, व्यावहारिकतायाः साहसिकतायाः च मिश्रणं प्रददति । तेषां सरलतायाः कारणात् जनाः मनोरमदृश्यानां माध्यमेन दीर्घसवारीं आनन्दयितुं, स्वशरीरस्य व्यायामं कर्तुं, नूतनानि स्थानानि अन्वेष्टुं च शक्नुवन्ति । परन्तु एतत् केवलं परिवहनात् अधिकम् अस्ति; गतिस्वतन्त्रतां, आत्मनिर्भरतां, वयसः सीमां अतिक्रम्य प्रकृत्या सह सम्बन्धं च प्रतिनिधियति ।

सेवानिवृत्तानां कृते द्विचक्रिकाः अधिकाधिकं लोकप्रियाः अभवन्, येन सक्रियः भवितुं, अन्यैः सह सम्पर्कं कर्तुं, स्वशर्तैः जीवनस्य अनुभवं कर्तुं च मार्गः प्राप्यते । ते अस्य दृष्टिकोणस्य परिवर्तनस्य मूर्तरूपाः सन्ति – अन्वेषणस्य मञ्चं, व्यक्तिगतसिद्धेः साधनं, निवृत्तेः अनन्तरं आनन्दस्य उद्देश्यस्य च पुनः आविष्कारस्य अवसरं च प्रदातुं

न तु रजतपर्यटनं केवलं अवकाशयात्राविषये एव भवेत् इति । यथार्थक्षमता नूतनानां संस्कृतिभिः सह सम्बद्धतां प्राप्तुं, ताडितमार्गात् बहिः गन्तव्यस्थानानि अन्वेष्टुं, आरामस्य सीमां धक्कायन्ते इति चुनौतीपूर्णसाहसिककार्यक्रमेषु संलग्नतां प्राप्तुं च क्षमता अस्ति उदाहरणार्थं द्विचक्रिकायानं भवन्तं घुमावदारपर्वतमार्गेषु रोमाञ्चकारीषु अभियानेषु नेतुं शक्नोति, शारीरिकमानसिकयोः सहनशक्तिं परीक्ष्य, येन गहनः उपलब्धिः, सिद्धिः च भवति

रजतपर्यटनं केवलं अवकाशस्य विषयः नास्ति; अस्माकं निवृत्तेः धारणाम् पुनः आकारयितुं विषयः अस्ति। एतत् नूतनं प्रतिमानं सक्रिय-अन्वेषणं, व्यक्तिगत-वृद्धिं, उद्देश्य-साहसिक-कार्यक्रमैः च परिपूर्णस्य जीवनस्य इच्छां च आलिंगयति – एतत् सर्वं वयसा सह आगच्छन्तं प्रज्ञां उत्सवं कुर्वन् अस्ति |. यथा वयं वृद्धजनसंख्यायाः अस्मिन् युगे गभीरतरं गच्छामः तथा तेषां आवश्यकतानां, इच्छानां, आकांक्षाणां च प्रभावीरूपेण पूर्तये कथं करणीयम् इति अवगमनं भविष्यस्य निर्माणे महत्त्वपूर्णं भविष्यति यत्र निवृत्तिः केवलं अन्त्यबिन्दुः एव न अपितु पूर्णतया पूर्णस्य पूर्णयात्रायाः आरम्भः भवति | रोमाञ्चकारी संभावनाएँ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन