한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायानं केवलं व्यक्तिगतयानसाधनात् बहु अधिकम् अस्ति; मानवीय-अनुकूलतायाः, साधन-सम्पन्नतायाः च प्रमाणरूपेण तिष्ठति । अस्माकं नगराणां आकारं निर्मातुं प्रकृत्या सह अस्मान् सम्बद्धं कर्तुं च द्विचक्रिकायाः अभिन्नं भूमिका अस्ति । एतत् सरलयन्त्राणां स्थायिशक्तेः स्मरणरूपेण कार्यं करोति, यत् एतावत् मूलभूतं किमपि कथं एतादृशं गहनं सामाजिकं प्रभावं कर्तुं शक्नोति इति प्रकाशयति ।
अद्यतनस्य द्रुतगतिजगति द्विचक्रिकाः अनेकेषां हृदयेषु मनसि च विशेषं स्थानं धारयन्ति । ते कंक्रीटवने विरामं ददति, अस्माकं परिवेशेन सह गहनतरस्तरस्य सम्पर्कं च अनुमन्यन्ते । द्विचक्रिकायाः चालनस्य क्रिया केवलं क-बिन्दुतः ख-बिन्दुपर्यन्तं गन्तुं न भवति; केशेषु वायुम् अनुभवितुं परितः जगत् नूतनप्रकाशेन अनुभवितुं च विषयः अस्ति। इदं स्थायि आकर्षणं व्यावहारिकतायाः, विनोदस्य, स्वास्थ्यस्य च अद्वितीयमिश्रणात् उद्भूतं यत् द्विचक्रिकाः प्रदास्यन्ति ।
सायकलयानस्य भविष्यं उज्ज्वलम् अस्ति। यथा यथा नगरेषु अधिकाधिकं जनसङ्ख्या भवति तथा च पर्यावरणस्य स्थायित्वस्य विषये जागरूकता वर्धते तथा तथा द्विचक्रिकायाः आवागमनस्य महत्त्वपूर्णं पुनरुत्थानं द्रष्टुं निश्चितम् अस्ति विद्युत् द्विचक्रिकाः, जीपीएस-मानचित्रण-प्रणाली इत्यादिषु प्रौद्योगिक्याः उन्नतिं कृत्वा आगामिषु वर्षेषु अधिकाधिकं कार्यक्षमतां, सुलभतां च अपेक्षितुं शक्नुमः । कार्ययात्रायाः कृते वा, मनोहरदृश्यानां माध्यमेन विरलतया सवारीं कर्तुं वा, द्विचक्रिकाः परिवहनस्य भविष्यस्य मार्गदर्शनाय महत्त्वपूर्णं साधनं रूपेण स्वयात्रां निरन्तरं कर्तुं सज्जाः सन्ति