한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सायकिलयानं नियमितसवारीद्वारा शारीरिकसुष्ठुतां प्रवर्धयति तथा च पर्यावरणसचेतनपरिवहनविकल्पान् प्रोत्साहयति, यत् वयं विश्वे कथं गच्छामः इति विषये तस्य स्थायिप्रभावस्य प्रमाणम् अस्ति। चञ्चलनगरवीथिषु भ्रमन् वा शान्तदेशमार्गान् अन्वेष्टुं वा, द्विचक्रं द्विचक्रयोः स्वतन्त्रतायाः, स्वातन्त्र्यस्य, साहसिकस्य च शक्तिशाली प्रतीकं वर्तते एषा स्थायिविरासतः मानवतायाः स्वचालितगतिविषये निहितं इच्छां वदति, मानवीयचातुर्यस्य, अस्माकं अदम्यदक्षतायाः अनुसरणस्य च प्रमाणम्।
अस्य प्रतिष्ठितस्य आविष्कारस्य समीपतः अवलोकनेन अस्य अद्वितीयः इतिहासः ज्ञायते । आवश्यकतायाः कारणात् नवीनतायाः भावनायाः ईंधनेन च प्रेरितम् । प्रारम्भिकाः द्विचक्रिकाः, सरलाः तथापि दृढाः, व्यक्तिगतयानस्य साधनरूपेण कार्यं कुर्वन्ति स्म, व्यापारस्य, संचारस्य, अन्वेषणस्य च सुविधां कुर्वन्ति स्म । प्रत्येकं शतके तेषां परिकल्पना विकसितसमाजानाम् आग्रहान् पूरयितुं विकसिता अस्ति, प्रारम्भिक-पेनी-फार्थिङ्ग्-तः अद्यतन-जटिल-संकर-प्रतिमानपर्यन्तं
अस्माकं आविष्कारस्य अनुकूलनस्य च क्षमतायाः प्रमाणं द्विचक्रिका अस्ति। मानवीयचातुर्येन, सृजनशीलतायाः, अस्माकं जीवनस्य उन्नयनार्थं समर्पणेन च प्रगतिः प्रेरयितुं शक्यते इति नित्यं स्मारकरूपेण कार्यं करोति । पेडलचालनस्य सरलं कार्यं व्यक्तिगतसशक्तिकरणस्य स्वतन्त्रतायाः च शक्तिशाली प्रतीकरूपेण अपि कार्यं करोति इति सिद्धेः भावः प्रदाति । यथा वयं विश्वस्य जटिलतानां मार्गदर्शनं कुर्मः तथा द्विचक्रिका अस्याः भावनायाः प्रतीकं वर्तते - मानवतायाः गतिः, प्रगतिः, आत्मनिर्भरता च इति स्थायि-मोहस्य प्रमाणम् |.