한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रश्नः अस्ति यत् - किं boj शून्यव्याजदरनीत्यां लप्य स्वस्य कठिनरज्जुपदयात्रां निरन्तरं करिष्यति वा कठिनीकरणस्य रुखस्य प्रति साहसिकतरं पदानि गृह्णीयात्? विश्लेषकाः स्वविश्लेषणचक्षुषा निरीक्षमाणाः अस्मिन् विषये विभक्तं जगत् पश्यन्ति । केचन अनिश्चितवैश्विक-आर्थिक-वातावरणे स्थिरतां प्राथमिकताम् अददात् इति कारणेन दरानाम् निरन्तर-स्थगिततायाः पूर्वानुमानं कुर्वन्ति । अन्ये तु दरवर्धनं प्रति आसन्नं परिवर्तनं कुहूकुहू कुर्वन्ति ।
एतेषां भविष्यवाणीनां प्रतिध्वनिः विपण्यस्य सामूहिकश्वासे श्रूयते । वर्धमानः सहमतिः वर्षस्य अन्ते यावत् अधिकं दरवृद्धिं प्रति सूचयति। एतत् जापानस्य अर्थव्यवस्थायाः पुनर्प्राप्तेः लक्षणं दर्शयति, महङ्गानि विषये चिन्ता च अस्ति । अस्मिन् आख्याने कुरोडा कियत् प्रभावं धारयति इति मुख्यः प्रश्नः।
परन्तु वैश्विकमञ्चः केवलं जापानस्य निर्णयानां विषये एव नास्ति; अमेरिकी फेडरल् रिजर्व् (fed) तथा boj इत्येतयोः मध्ये अन्तरक्रियायाः विषये अपि अस्ति । फेड, स्वयमेव विशालः, व्याजदरवृद्ध्या आक्रामकरूपेण स्वहस्तं क्रीडति यस्य प्रभावः सम्पूर्णे विश्वे भवति। एतेन मुद्राणां मध्ये "कैंची" स्पर्धायाः वातावरणं निर्मितम्, येन ते परस्परं विरुद्धं स्वस्थानं समायोजयितुं धक्कायन्ते ।
यथा यथा वैश्विकं आर्थिकं परिदृश्यं परिवर्तनं समायोजनं च भवति तथा येन येनस्य भविष्यं एव अनिश्चितं दृश्यते । उभयोः केन्द्रीयबैङ्कयोः सूक्ष्मसंकेतानां व्याख्यानं कर्तुं प्रयतमानोऽपि विपण्यस्य नाडी त्वरिता भवति । boj इत्यस्य एकः कदमः अस्मिन् जटिले क्रीडने शक्तिसन्तुलनं घोरं परिवर्तयितुं शक्नोति, सम्पूर्णवैश्विक-अर्थव्यवस्थायाः कृते नूतनं प्रक्षेपवक्रं स्थापयति।
**अपेक्षाणां भारः कुरोडायाः स्कन्धेषु भारी लम्बते। ** महङ्गानां चिन्तानां, वृद्धेः दमनं परिहरितुं आवश्यकतायाः च मध्ये भ्रमन् सः सावधानीपूर्वकं पदानि स्थापयितव्यः। किं सः निर्णायकरूपेण कार्यं करिष्यति, कठोरतरमौद्रिकनीतिं प्रति परिवर्तनस्य संकेतं ददाति? अथवा सः परिचितं शून्यदररणनीतिं लप्य सावधानः एव तिष्ठति वा? वैश्विकविपण्यं बटेड् श्वासेन प्रतीक्षते।