गृहम्‌
मुद्रा नृत्यम् : जापानस्य नीतिः कठिनपाशः वैश्विकबाजारः च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रश्नः अस्ति यत् - किं boj शून्यव्याजदरनीत्यां लप्य स्वस्य कठिनरज्जुपदयात्रां निरन्तरं करिष्यति वा कठिनीकरणस्य रुखस्य प्रति साहसिकतरं पदानि गृह्णीयात्? विश्लेषकाः स्वविश्लेषणचक्षुषा निरीक्षमाणाः अस्मिन् विषये विभक्तं जगत् पश्यन्ति । केचन अनिश्चितवैश्विक-आर्थिक-वातावरणे स्थिरतां प्राथमिकताम् अददात् इति कारणेन दरानाम् निरन्तर-स्थगिततायाः पूर्वानुमानं कुर्वन्ति । अन्ये तु दरवर्धनं प्रति आसन्नं परिवर्तनं कुहूकुहू कुर्वन्ति ।

एतेषां भविष्यवाणीनां प्रतिध्वनिः विपण्यस्य सामूहिकश्वासे श्रूयते । वर्धमानः सहमतिः वर्षस्य अन्ते यावत् अधिकं दरवृद्धिं प्रति सूचयति। एतत् जापानस्य अर्थव्यवस्थायाः पुनर्प्राप्तेः लक्षणं दर्शयति, महङ्गानि विषये चिन्ता च अस्ति । अस्मिन् आख्याने कुरोडा कियत् प्रभावं धारयति इति मुख्यः प्रश्नः।

परन्तु वैश्विकमञ्चः केवलं जापानस्य निर्णयानां विषये एव नास्ति; अमेरिकी फेडरल् रिजर्व् (fed) तथा boj इत्येतयोः मध्ये अन्तरक्रियायाः विषये अपि अस्ति । फेड, स्वयमेव विशालः, व्याजदरवृद्ध्या आक्रामकरूपेण स्वहस्तं क्रीडति यस्य प्रभावः सम्पूर्णे विश्वे भवति। एतेन मुद्राणां मध्ये "कैंची" स्पर्धायाः वातावरणं निर्मितम्, येन ते परस्परं विरुद्धं स्वस्थानं समायोजयितुं धक्कायन्ते ।

यथा यथा वैश्विकं आर्थिकं परिदृश्यं परिवर्तनं समायोजनं च भवति तथा येन येनस्य भविष्यं एव अनिश्चितं दृश्यते । उभयोः केन्द्रीयबैङ्कयोः सूक्ष्मसंकेतानां व्याख्यानं कर्तुं प्रयतमानोऽपि विपण्यस्य नाडी त्वरिता भवति । boj इत्यस्य एकः कदमः अस्मिन् जटिले क्रीडने शक्तिसन्तुलनं घोरं परिवर्तयितुं शक्नोति, सम्पूर्णवैश्विक-अर्थव्यवस्थायाः कृते नूतनं प्रक्षेपवक्रं स्थापयति।

**अपेक्षाणां भारः कुरोडायाः स्कन्धेषु भारी लम्बते। ** महङ्गानां चिन्तानां, वृद्धेः दमनं परिहरितुं आवश्यकतायाः च मध्ये भ्रमन् सः सावधानीपूर्वकं पदानि स्थापयितव्यः। किं सः निर्णायकरूपेण कार्यं करिष्यति, कठोरतरमौद्रिकनीतिं प्रति परिवर्तनस्य संकेतं ददाति? अथवा सः परिचितं शून्यदररणनीतिं लप्य सावधानः एव तिष्ठति वा? वैश्विकविपण्यं बटेड् श्वासेन प्रतीक्षते।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन