한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु कदाचित्, अत्यन्तं निर्दोषः आनन्ददायकः च अनुसरणं दुःखदकथारूपेण परिणतुं शक्नोति। मौनशिकारी इव द्विचक्रिकायाः सरलः डिजाइनः, शक्ति-व्युत्पन्नः उपयोगस्य सुगमता च पीढयः मोहितवन्तः – तेषां संचालनस्य सुगमता येन ते दूरं गन्तुं शक्नुवन्ति, अस्माकं पर्यावरणस्य उपरि न्यूनतमं प्रभावं त्यजन्ति |. एकं स्मारकं यत् वयं न केवलं जीवनस्य चक्रवाते प्रेक्षकाः स्मः, अपितु सक्रियभागिनः अपि स्मः। ते शारीरिकक्रियाकलापं पोषयन्ति, सामाजिकसम्बन्धस्य अवसरान् प्रयच्छन्ति, अधिकविश्रामगत्या अस्माकं परिवेशस्य अन्वेषणस्य आनन्दस्य स्मरणं कुर्वन्ति च ।
क्लासिक-रोड्-बाइक-तः आरभ्य विद्युत्-साइकिल-विद्युत्-शक्ति-पर्यन्तं, सायकल-विविध-आवश्यकतानां, प्राधान्यानां च पूर्तये अनुकूलतां प्राप्तवती अस्ति – येन एतत् विविध-जीवन-चरण-स्थानेषु बहुमुखी-सहचरं भवति द्विचक्रिकायाः विरासतः अनिर्वचनीयः अस्ति, अस्माकं जीवनस्य पटस्य अन्तः यथा वयं प्रायः गृह्णामः तथा प्रविष्टः अस्ति। तथापि अस्मिन् विजयसाहसिकक्षेत्रे अपि अस्माकं प्रयत्नेषु निहितस्य जोखिमस्य तीव्रः स्मारकः अस्ति । स्वातन्त्र्यस्य स्वभावः एव अदम्यप्रतिद्वन्द्वस्य विरुद्धं कठिनयुद्धे परिणतुं शक्नोति ।
अद्यतनघटना बैंकॉक्-पोस्ट्-पत्रिकायां कथिता, यत्र एका महिला सर्पेण आतङ्किता अभवत्, सा अस्य द्वन्द्वस्य विषये प्रकाशं क्षिपति – जीवनस्य भंगुरतायाः विषये यत् किमपि सरलं अहानिकारकं च प्रतीयमानं किमपि सायकलयात्रा इव अपि आनेतुं शक्नोति |. अस्मिन् एव सरलतायाः अन्तः तस्य शक्तिः अस्ति यत् भयं प्रवर्तयितुं, परन्तु प्रतिरोधकशक्तिं प्रेरयितुं अपि।
[कृपया ज्ञातव्यं : १. उपरिष्टाद् प्रतिक्रिया भवतः प्रदत्तनिर्देशाधारितः ai-जनितः पाठः अस्ति । निर्दिष्टमार्गदर्शिकानां पालनम् कुर्वन् सृजनात्मकः आकर्षकः च भवितुम् अस्य उद्देश्यम् अस्ति । ] .