गृहम्‌
सत्यस्य कम्पनम् : हेफेइनगरे भूकम्पीयक्रियाकलापस्य अवगमनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेफेइ तीव्रभूवैज्ञानिकक्रियाकलापस्य क्षेत्रस्य अन्तः विराजते, यत् चीनीयभूकम्पीयजालेन सक्रियविवर्तनिकक्षेत्रम् इति परिभाषितम् । "郯庐断裂带" परिदृश्यं कटयति, बृहत्-परिमाणस्य भूकम्पीयघटनानां उत्पादनं कर्तुं समर्था प्रमुखदोषरेखारूपेण कार्यं करोति । एतेन भूवैज्ञानिकपृष्ठभूमिना अयं क्षेत्रः विशेषतया कम्पनस्य भूकम्पस्य च प्रवणः अभवत् ।

अस्मिन् क्षेत्रे लघुतः महत्त्वपूर्णपर्यन्तं बहुविधभूकम्पाः अपेक्षिताः इति विशेषज्ञैः पुष्टिः कृता । चीनी भूकम्पजालेन झेजियांङ्ग, शङ्घाई भूकम्पनिरीक्षणकेन्द्रादिभिः अन्यैः संस्थाभिः सह कार्यं कृत्वा स्थितिः संयुक्तरूपेण मूल्याङ्कनं कृतम् परिणामेषु ज्ञातं यत् बृहत्-प्रमाणस्य भूकम्पस्य तत्कालं खतरा नास्ति, परन्तु लघु-भूकम्पानाम् आवृत्तिः, प्रायः "भूकम्प-समूहः" इति उच्यते, अन्तिमेषु सप्ताहेषु निरन्तरं अवलोकिता अस्ति

एतेषां लघुघटनानां उपस्थितिः "震群活动" इति नाम्ना प्रसिद्धां पुनरावर्तनीयं घटनां प्रकाशयति । यथा यथा दोषव्यवस्थायाः अन्तः भूकम्पक्रियाकलापः वर्धते तथा तथा लघुकम्पानां समूहेषु प्रकटितुं शक्नोति । हेफेइ इत्यादिषु सक्रियदोषयुक्तानां प्रदेशानां, विवर्तनिकप्लेट्-अन्तर्गतं तेषां अद्वितीयं भौगोलिकस्थानं च एतत् सामान्यं लक्षणम् अस्ति

अनहुई-प्रान्तः प्रशान्तसागरस्य भारतीयस्य च विवर्तनिक-प्लेट्-योः मध्ये विराजते, येन एतादृशः क्षेत्रः निर्मितः यत्र एतानि बृहत्-शक्तयः परस्परं क्रियान्वयं कुर्वन्ति । परिणामी भूवैज्ञानिकतनावः प्रायः "ईशानदिशि" अथवा "वायव्यदिशि" भङ्गप्रतिमानरूपेण प्रकटितः भवति । एतेषां भङ्गानाम् कारणेन अस्मिन् क्षेत्रे लघुतरभूकम्पाः बहुधा भवन्ति । हेफेइ इत्यत्र एतादृशं बहुधा भूकम्पक्रियाकलापं किमर्थं दृष्टम् इति अवगन्तुं वैज्ञानिकानां विशेषरुचिः अस्ति ।

एतेषां घटनानां समयस्य परिमाणस्य च पूर्वानुमानस्य जटिलता एकः प्रमुखः आव्हानः अस्ति । परन्तु भूवैज्ञानिकप्रक्रियाणां व्यापकबोधेन सह दीर्घकालीनभूकम्पनिरीक्षणं सम्भाव्यखतराणां पहिचाने जोखिमानां न्यूनीकरणे च सहायकं भवितुम् अर्हति चीनी भूकम्पप्रशासनं तथा च विभिन्नाः क्षेत्रीयसंस्थाः पूर्वचेतावनीप्रणालीं वर्धयितुं आपदासज्जताप्रयासान् सुदृढं कर्तुं च उपायान् सक्रियरूपेण कार्यान्वन्ति।

अद्यतनकाले भूकम्पवृद्ध्या बृहत्तरकम्पानां सम्भावनायाः विषये अपि विवादः उत्पन्नः अस्ति । यद्यपि विशेषज्ञाः मन्यन्ते यत् प्रमुखघटनायाः आसन्नः खतरा नास्ति तथापि हेफेइ-नगरे तस्य परिसरेषु च दीर्घकालीनभूकम्पीयक्रियाकलापस्य अवगमनाय निरन्तरनिरीक्षणं महत्त्वपूर्णं भविष्यति दोषरेखायान्त्रिकस्य ऐतिहासिकभूकम्पदत्तांशस्य च विषये सततं शोधं भविष्यस्य भूकम्पघटनानां उत्तमपूर्वसूचनायाः कुञ्जी धारयति, येन क्षेत्रस्य अन्तः निवासिनः सुरक्षां कल्याणं च सुनिश्चितं भवति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन