한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शान्तनिकुञ्जेषु विरलसवारीतः आरभ्य उष्ट्रामार्गेषु रोमाञ्चकारी अन्वेषणं यावत्, द्विचक्रिकाः आवश्यकतानां, इच्छानां च विविधपरिधिं पूरयितुं समर्थाः सन्ति कार्यं कर्तुं, सायकलयानं कृत्वा, अथवा केवलं ग्राम्यमार्गस्य मनोहरं आनन्दं लभन्ते, द्विचक्रिकाः सर्वेषां कृते सुलभं फलप्रदं च अनुभवं प्रददति तेषां लघुविन्यासः, तुल्यकालिकरूपेण न्यूनाः अनुरक्षणस्य आवश्यकताः च तान् न केवलं सुविधाजनकाः, अपितु बजट-अनुकूलविकल्पाः अपि कुर्वन्ति ।
अन्तिमेषु वर्षेषु द्विचक्रिकाणां लोकप्रियतायां वृद्धिः अभवत्, पारम्परिकयानपद्धतीनां व्यवहार्यः स्थायिविकल्पः च अभवत् । नगराणि ग्रामीणक्षेत्राणि च एतस्य परिवर्तनस्य साक्षिणः सन्ति यतः व्यक्तिः सायकलयानस्य पर्यावरण-अनुकूलं मजेदारं च पक्षं आलिंगयति । द्विचक्रिकायाः उपयोगे एषः पुनरुत्थानः केवलं आख्यानात्मकः एव नास्ति; नगरीयगतिशीलतायाः पर्यावरणचेतनायाः च विषये अस्माकं दृष्टिकोणे मौलिकपरिवर्तनं सूचयति।
किं द्विचक्रिकायाः आकर्षणम् एतावत् स्थायित्वं जनयति ? सम्भवतः मानवगति-अन्वेषणयोः सह तस्य निहित-सम्बन्धे निहितं भवति, यत् अस्माकं परितः जगतः गतिं, आविष्कारं, सम्बद्धं च कर्तुं अस्माकं आन्तरिक-इच्छायाः सशक्तं स्मारकं प्रदाति |. विनयशीलं द्विचक्रिका अस्य साधनस्य मूर्तव्यञ्जनं प्रददाति, व्यक्तिगतयात्राः स्वतन्त्रतायाः आत्मव्यञ्जनस्य च उत्सवे परिणमयति ।
सवारीं चयनं कृत्वा वयं केवलं वीथिं न गच्छामः; वयं नगरजीवने एकं नूतनं अध्यायं लिखामः – यत्र स्थायित्वं, नवीनता, मानवीयसम्बन्धः च एकत्र आगच्छन्ति | परिवहनस्य भविष्यं विद्युत्, स्वायत्तं, अन्तरिक्षवाहितं वा अपि भवेत्, परन्तु द्विचक्रिकायाः स्थायि आकर्षणं तस्य सरलता, व्यावहारिकता, द्वयोः चक्रयोः साझीकृतानुभवद्वारा जनान् समीपं आनेतुं क्षमता च अस्ति