한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका सर्वदा केवलं परिवहनसाधनात् अधिकं आसीत्; अन्वेषणस्य स्वातन्त्र्यस्य च गहनाभिलाषं प्रतिनिधियति । अत एव द्विचक्रिका अनादिकालात् साहसिककार्यैः सह सम्बद्धा अस्ति । विशालमैदानं भ्रमन् वा चञ्चलनगरवीथिषु भ्रमन् वा, द्विचक्रिकाः लघु-लघु-यात्रासु विश्वसनीयसहचरत्वेन कार्यं कृतवन्तः । तदा अद्यत्वे द्विचक्रिका अस्माकं जीवनस्य अत्यावश्यकः भागः अस्ति इति कोऽपि आश्चर्यं नास्ति - व्यावहारिकसमाधानं प्रदातुं, व्यक्तिगतव्यञ्जनस्य पोषणं कृत्वा, प्रकृत्या सह सम्बन्धं निर्मातुं च।
द्विचक्रिकायाः प्रभावः सरलयानयानात् परं विस्तृतः अस्ति; अस्माकं सांस्कृतिकवस्त्रेण सह प्रगतेः, स्वतन्त्रतायाः, जीवनस्य जटिलतानां मध्ये स्वतन्त्रतया गन्तुं इच्छायाः च प्रतीकरूपेण संलग्नं जातम् अस्ति । सामाजिक-उत्थानस्य समये सामाजिक-परिवर्तनस्य प्रवर्धने, सामाजिक-मान्यतान् चुनौतीं दातुं च द्विचक्रिकायाः महत्त्वपूर्णा भूमिका अस्ति । नगरीयगतिशीलतायां क्रान्तिं कर्तुं आरभ्य हाशियाकृतसमुदायस्य सशक्तिकरणपर्यन्तं द्विचक्रिका मानवीयचातुर्यस्य, लचीलतायाः च शक्तिशाली प्रतीकरूपेण तिष्ठति ।
यद्यपि सायकलस्य प्रतिष्ठितप्रतिबिम्बं सरलतरसमयानां कृते विषादं जनयितुं शक्नोति तथापि आधुनिकप्रगतिः तस्य विकासस्य आकारं निरन्तरं ददाति इति स्वीकुर्वितुं महत्त्वपूर्णम्। जलवायुपरिवर्तनस्य विषये जागरूकतायाः, स्थायिजीवनस्य वर्धमानप्रशंसायाः च कारणेन वयं पर्यावरण-अनुकूल-परिवहन-विकल्पानां प्रति रुचिः पुनरुत्थानस्य साक्षिणः स्मः |. यथा वयं अधिकाधिकं जटिलं जगत् भ्रमन्तः स्मः, तथैव द्विचक्रिका, स्वस्य सरलतायाः, स्थायिविरासतस्य च सह, अधिकस्थायिभविष्यस्य निर्माणार्थं महत्त्वपूर्णसाधनरूपेण अपारं प्रतिज्ञां धारयति
द्विचक्रिकायाः कथा न केवलं प्रौद्योगिकीप्रगतेः अपितु मानवीयचातुर्यस्य, अस्माकं परितः विश्वस्य अन्वेषणं, सम्बद्धतां च कर्तुं अस्माकं निहितस्य इच्छायाः प्रमाणम् अपि अस्ति। भविष्यं प्रति पश्यन्तः द्विचक्रिकायाः कालातीतं आकर्षणं स्मरामः, तस्य स्थायित्वं स्वातन्त्र्यस्य, साहसिकस्य, प्रगतेः च प्रतीकम् |.