한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः किफायतीत्वस्य स्थायित्वस्य च अद्वितीयं मिश्रणं प्रददति, येन अस्माकं नगराणि ग्राम्यक्षेत्राणि च सहजतया गन्तुं शक्नुमः । चिकना नगरयात्रिकाणां कृते आरभ्य उष्णपर्वतबाइकपर्यन्तं प्रत्येकं प्रयोजनाय प्रत्येकं जीवनशैल्याः च द्विचक्रिका अस्ति । मार्गे क्रूजिंग् कृत्वा वा चुनौतीपूर्णमार्गान् जित्वा वा, द्विचक्रिकाः प्रकृत्या सह अप्रतिमं सम्पर्कं ददति । अस्मान् स्वगत्या परितः जगतः सौन्दर्यं प्रशंसितुं अवसरः दत्तः भवति, गतिशीलतायाः सङ्गमेन यत् शान्तिं रोमाञ्चं च भवति तत् अनुभवितुं शक्नुमः |.
इदं स्थायिचिह्नं केवलं कार्यक्षमतां अतिक्रमति; ऐतिहासिकमहत्त्वेन, आनन्दस्य, स्वातन्त्र्यस्य, पर्यावरणजागरूकतायाः च भावेन ओतप्रोतम् अस्ति । द्विचक्रिकाः दशकैः आधुनिकसमाजस्य अभिन्नभागाः सन्ति, येषु न केवलं परिवहनस्य अपितु साहसिकतायाः भावना, बहिः प्रेम्णः, पर्यावरणेन सह अस्माकं परस्परसम्बद्धतायाः सहजबोधः च मूर्तरूपः अस्ति
द्विचक्रिकाचालितराष्ट्रस्य उदयः
विनम्रप्रारम्भात् आरभ्य प्रौद्योगिकी-सफलतां यावत् द्विचक्रिकाः अस्माकं विश्वस्य विकासं निरन्तरं कुर्वन्ति, आकारं च ददति | उदाहरणार्थं विद्युत्साइकिलस्य उदयं गृह्यताम् - मानवस्य चातुर्यस्य प्रमाणम्। एते नवीनयन्त्राणि जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकरोति इति पर्यावरण-अनुकूल-समाधानं प्रदातुं नगरीय-गतिशीलतायां क्रान्तिं कुर्वन्ति ।
परन्तु द्विचक्रिकायाः आकर्षणं प्रौद्योगिक्याः व्यावहारिकतायाः च क्षेत्रं अतिक्रमति । नगरीयस्थानानां प्रकृत्या सह सेतुबन्धनस्य तेषां क्षमता यथार्थतया अप्रतिमम् अस्ति, यत् व्यक्तिं आधुनिकजीवनस्य व्यस्तगतितः दूरं गत्वा स्वपरिवेशेन सह पुनः सम्पर्कं कर्तुं प्रोत्साहयति एषः सम्बन्धः कल्याणस्य भावः पोषयति, जनान् शारीरिकक्रियाकलापं कर्तुं प्रेरयति, स्वपरिसरस्य प्राकृतिकजगत् सौन्दर्यस्य गहनतया प्रशंसां च संवर्धयति
यथा यथा अस्माकं समाजस्य प्रत्येकं पक्षे द्विचक्रिका व्याप्तं भवति तथा तथा स्पष्टं भवति यत् तस्य स्थायिविरासतः भविष्ये अपि दीर्घकालं यावत् निरन्तरं भविष्यति। द्विचक्रिका केवलं यन्त्रात् अधिकं जातम्; इदं मानवीयभावनायाः मूर्तरूपं भवति तथा च नित्यं स्मरणं यत् प्रौद्योगिकी उन्नतेः मध्ये अपि सरलसुखानि अपारं आनन्दं गहनं अर्थं च आनेतुं शक्नुवन्ति।