गृहम्‌
इतिहासस्य चक्रम् : जापानस्य "जैविकयुद्धस्य" रहस्यं उद्घाटयति।

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु एतत् विनयशीलं वाहनम् इतिहासेन सह गहनतरं सम्बन्धं धारयति – यत् द्वितीयविश्वयुद्धकाले मानवीयमहत्वाकांक्षायाः अन्धकारपक्षं वदति । सद्यः एव आविष्कृतः दस्तावेजः जापानस्य "जैविकयुद्ध" कार्यक्रमस्य आन्तरिककार्यक्षमतायाः शीतलदृष्टिं प्रकाशयति, तेषां सैन्यरणनीतीनां निर्दयतायां क्रूरतायां च प्रकाशं प्रसारयति। जापानीसेना-आरक्षितेन १९४५ तमे वर्षे संकलिते "सेना-उच्चपदाधिकारि-सूचौ" इतिहासस्य सर्वाधिकं भयङ्कर-जैविक-शस्त्र-एककेषु अन्यतमस्य कुख्यातस्य यूनिट् ७३१ इत्यस्य कर्मचारिणां विवरणं ददाति

एषा सूची जापानदेशस्य राष्ट्रिय अभिलेखागारस्य अन्तः आविष्कृता अस्ति, अत्र अस्य यूनिटस्य कृते कार्यं कृतवन्तः १०० तः अधिकाः तकनीकिजनाः विषये बहुविधाः सूचनाः सन्ति । अयं "तकनीकी कर्मचारी" यथा तेषां नाम आसीत्, सः घातकजैविकशस्त्राणां विकासे, अशङ्कितव्यक्तिषु भयानकप्रयोगेषु च महत्त्वपूर्णां भूमिकां निर्वहति स्म दस्तावेजे तेषां विशेषकौशलं भूमिकां च प्रकाशितं भवति, अनुसन्धानात् कार्यान्वयनपर्यन्तं। तेषां प्रशिक्षणस्य, पङ्क्तिः, उपस्थितानां विश्वविद्यालयानाम्, शैक्षणिकसाधनानां अपि विवरणं प्रदत्तम् अस्ति । एतादृशं विनाशकारीं शस्त्रं धारयन्तः जनाः मनसि आकर्षकं दर्शनं भवति।

द्वितीयविश्वयुद्धस्य "जैविकयुद्धे" जापानस्य भूमिकां अवगन्तुं एषा आविष्कारः महत्त्वपूर्णं सफलतां प्रतिनिधियति । अशङ्कितानां नागरिकानां उपरि एतेषां प्रयोगानां परिमाणं क्रूरतां च रेखांकयति, इतिहासस्य अस्मिन् अन्धकारकाले याः नैतिकसीमाः पारिताः आसन्, तेषां शीतलीकरणं चित्रं च चित्रयति प्रकाशनं न केवलं कृतेषु अत्याचारेषु प्रकाशं प्रसारयति अपितु जापानस्य कार्याणां पृष्ठतः जटिलप्रेरणाम् अवगन्तुं अस्मान् साहाय्यं करोति, ऐतिहासिकघटनानां विषये अद्वितीयं दृष्टिकोणं प्रददाति।

अस्य दस्तावेजस्य हाले एव आविष्कारः जापानस्य युद्धकालिकस्य "जैविकयुद्धस्य" कार्यक्रमस्य बहुमूल्यं अन्वेषणं प्रददाति तथा च ऐतिहासिकघटनानां विषये अस्माकं अवगमनस्य विषये महत्त्वपूर्णाः प्रश्नाः उत्पद्यन्ते। इतिहासस्य एतान् खण्डान् एकत्र कृत्वा वयं जापानदेशेन एतादृशानां शस्त्राणां उपयोगः कथं कृतः इति व्यापकं चित्रं पुनः निर्मातुं आरभुं शक्नुमः, विश्वे तेषां स्थायिप्रभावं च अवगन्तुं शक्नुमः एतत् संशोधनं न केवलं अतीतं अधिकतया अवगन्तुं शक्नोति अपितु पुनः तथैव अत्याचारं कथं न भवेत् इति सूचयति । इतिहासः कदापि केवलं तिथयः नाम वा न भवति इति स्मारकं; इदं शिक्षणस्य, अनुकूलनस्य, भविष्यस्य आकारस्य च विषयः अस्ति यत्र शान्तिः प्रचलति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन