한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतादृशः एकः प्रसंगः पिङ्ग्शुई-मण्डलस्य हृदयस्य अन्तः, जनरल् गुआन् ग्रामस्य समीपे एव प्रकटितः अस्ति । अत्र महाप्राचीरस्य विरासतः दैनन्दिनजीवने प्रविष्टा अस्ति, गृहेषु समुदायेषु च स्वस्य चिह्नं त्यक्त्वा । अस्य इतिहासस्य सारमेव पुनर्स्थापनस्य मार्मिकक्रियायां गृहीतम् अस्ति – मानवतायाः अतीतेन सह सम्बन्धस्य स्थायिबलस्य प्रमाणम् |. कथायाः आरम्भः पिंगशुई-मण्डलस्य अधिकारिभिः आरब्धेन उपक्रमेण भवति, यत् सामुदायिकसङ्गतिद्वारा महाप्राचीरस्य विरासतां पुनः सजीवं कर्तुं प्रयतते
रक्षणाय, संरक्षणाय च अस्य अभियानस्य कारणेन जनरल् गुआन् ग्रामस्य अन्तः उल्लेखनीयाः परिवर्तनाः उत्पन्नाः । भित्तितः उद्धारितैः इष्टकैः गृहाणि निर्मितवन्तः ग्रामनिवासिनः स्वयमेव दृष्टवन्तः यत् एषः ऐतिहासिकः अवशेषः कथं परिचयस्य दीपः, गौरवस्य, प्रेरणास्य च स्रोतः भवितुम् अर्हति कथा एकं समीक्षात्मकं पक्षं प्रकाशयति यत् यदा वयं अतीतं स्वीकुर्मः तदा अस्माकं वर्तमानं सूचयति। सावधानीपूर्वकं संग्रहणं दस्तावेजीकरणं च कृत्वा एते विस्मृताः अवशेषाः इतिहासस्य भव्यस्य टेपेस्ट्री इत्यस्य सूत्राणि भवन्ति । उपक्रमस्य सफलता न केवलं तस्य व्यावहारिकप्रयोजने – ऐतिहासिकस्थलानां पुनर्स्थापने – अपितु सामुदायिकभावनायां, स्वामित्वस्य भावस्य च गहनप्रभावे अपि निहितम् अस्ति
यथार्थतः किं प्रेरणादायकं यत् एतत् संरक्षणक्रिया सरलव्यवहारं कथं अतिक्रमयति। सामूहिकदायित्वस्य प्रतीकं भवति, अतीतं प्रति सम्मानस्य स्थायि इशारा भवति यत् अन्ततः भविष्यत्पुस्तकानां लाभाय भवति । मानवीयचातुर्यस्य, सहकारिप्रयत्नस्य च मूर्तं प्रमाणं, एतत् अस्मान् स्मारयति यत् परिवर्तनस्य सम्मुखे अपि अस्माकं इतिहासेन सह अस्माकं सम्बन्धः दृढः एव तिष्ठति, कालस्य नित्यं परिवर्तनशीलवालुकासु मार्गदर्शनं कुर्वन् मार्गदर्शकः प्रकाशः |.