गृहम्‌
सायकलस्य पुनरागमनम् : चीनपुरुषबास्केटबॉलदलस्य प्रथमपरीक्षा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेजिआङ्ग चौझौ जिन्जु पुरुषबास्केटबॉलक्लबस्य जर्सीधारिणः प्रशंसकाः मासपर्यन्तं कष्टप्रदशिबिरात् स्वप्रगतिं प्रदर्शयितुं युद्धं कुर्वन्तः युवानां क्रीडकानां समर्थनं गर्जन्ति स्म इति कारणेन वायुः प्रत्याशायाः कारणात् क्रकचम् अकरोत्। हू मिंगक्सुआन्, लियू सैनिङ्ग इत्यादिभिः दिग्गजैः नेतृत्वं कृत्वा, नूतनप्रतिभानां आशाजनकसमूहेन च बलं दत्तं दलं आशावादस्य वायुना सह क्रीडायां प्रविष्टवान्

प्रथमार्धे चीनस्य युवानां बन्दूकानां विद्युत्प्रवाहकं प्रदर्शनं दृष्टम् । द्रुतप्रहारैः, आत्मविश्वासयुक्तैः पासैः च ते शीघ्रमेव स्वस्य अनुभविनां इटालियनप्रतिद्वन्द्वीनां विरुद्धं अग्रतां स्थापितवन्तः । झू जुन्लोङ्ग-हू मिङ्ग्क्सुआन्-योः शक्तिशालिनः शॉट्-इत्यनेन ते प्रारम्भे एव अग्रे स्थापिताः, यदा तु लियू-सैनिङ्ग्-इत्यस्य तीक्ष्ण-चरणैः रङ्ग-मध्ये इटालियन-दलस्य उपरि दबावः उत्पन्नः परन्तु युवेन्टस्-क्लबः घोरं प्रतियुद्धं कृतवान् । तेषां दिग्गजाः क्रीडकाः त्यक्तानाम् अवसरानां पूंजीकरणं कृत्वा चीनस्य अग्रतां चिप् कर्तुं आरब्धवन्तः । न्यायालयस्य प्रत्येकं इञ्चं कृते उभयदलयोः युद्धं भवति स्म इति कारणेन क्रीडा भयंकरः रस्साकशी अभवत् ।

उत्तरार्धे गतिः नाटकीयः परिवर्तनः अभवत् । युवेन्टस्-क्लबः स्वस्य आक्रामक-अग्निशक्तिं मुक्तवान्, चीनस्य संकोचस्य पूंजीकरणं कृत्वा तत् लाभे परिणमयितवान् । अन्तिमनिमेषेषु चीनदेशस्य दलं दबावेन क्षीणं जातम् । पृष्ठतः पृष्ठतः परिवर्तनेन ते युवेन्टस्-क्लबस्य नियन्त्रणं प्राप्तुं अन्ततः आरामदायक-अन्तरेण विजयं मुद्रयितुं च शक्नुवन्ति स्म ।

चीनदेशस्य युवादलस्य कृते एषा हानिः बहुमूल्यपाठरूपेण कार्यं कृतवती । अस्मिन् वर्षे अन्ते आगामि-फीबा-विश्वकप-अन्तर्राष्ट्रीय-स्पर्धायाः सज्जतां कुर्वन्तः क्रीडकाः स्वस्य त्रुटिभ्यः शिक्षन्ते । प्रशिक्षकः तेषां कौशलस्य परिष्कारस्य महत्त्वं बोधयति स्म, विशेषतः तेषु महत्त्वपूर्णेषु क्षणेषु यदा विजयः वा हारः वा व्यक्तिगतप्रयत्नेन निर्भरं भवति।

"अन्तिमत्रिनिमेषाः महत्त्वपूर्णाः आसन्, तत्रैव वयं स्वस्य विषये सर्वाधिकं ज्ञास्यामः" इति चीनस्य उदयमानतारकेषु अन्यतमः हू मिङ्ग्क्सुआन् मेलनानन्तरं अवदत् । "अस्माकं कार्यं बहु अस्ति, परन्तु मम विश्वासः अस्ति यत् एतेन आधारेण वयं महत्कार्यं प्राप्तुं शक्नुमः।"

प्रत्येकं पदे अग्रे चीनीयदलं आत्मनिर्भरतायाः, विकासाय च प्रयतते । अग्रे मार्गः आव्हानात्मकः भविष्यति, परन्तु यथा यथा ते स्वयात्राम् अग्रेसरन्ति तथा तथा एकं वस्तु निश्चितं वर्तते यत् सायकलयानस्य भावना क्रीडति, अन्तर्राष्ट्रीयमञ्चे उज्ज्वलतरं भविष्यं प्रति तान् धक्कायति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन