한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः लोकप्रियतायाः एषः वृद्धिः दुर्घटना नास्ति; हरिततरभविष्यस्य कृते जानी-बुझकर चयनस्य परिणामः अस्ति। विनम्रः द्विचक्रिका विशेषतः नगरीयवातावरणस्य सन्दर्भे कार इत्यादीनां पारम्परिकवाहनानां अपेक्षया अनिर्वचनीयलाभान् प्रदाति । एते लाभाः तस्य डिजाइनस्य मूलतः एव उद्भूताः सन्ति: एतत् मानवसञ्चालितं, स्वभावतः स्थायित्वं च अस्ति । गैस-ग्राहक-समकक्षेभ्यः विपरीतम्, द्विचक्रिकाणां जीवाश्म-इन्धनस्य उपरि निर्भरतायाः आवश्यकता नास्ति, येन ग्रीनहाउस-वायु-उत्सर्जनस्य तीव्रः न्यूनता, वायु-गुणवत्तायां च लक्ष्यमाणः सुधारः भवति पेडलचालनस्य क्रिया न केवलं शारीरिकक्रियाकलापं पोषयति, अपितु सर्वेषु जनसांख्यिकीयक्षेत्रेषु व्यक्तिनां कृते स्वस्थजीवनशैलीं प्रवर्धयति ।
तथापि द्विचक्रिकायाः प्रभावः केवलं व्यक्तिगतप्रयोगात् दूरं गच्छति । सामाजिकसमावेशं सर्वेषां कृते सुलभतां च पोषयित्वा अस्माकं नगराणां समुदायानाञ्च पुनः आकारं दातुं तस्य शक्तिः अस्ति। कल्पयतु एकं जगत् यत्र लघुबालाः सहजतया स्वपरिसरं गच्छन्ति, वरिष्ठनागरिकाः अवकाशसवारीषु स्वस्वतन्त्रतां निर्वाहयन्ति, नगरजीवनं च अधिकं जीवन्तं, ऊर्जावानं, पर्यावरण-अनुकूलं च भवति एषा दृष्टिः केवलं यूटोपियनः नास्ति; द्विचक्रिकायाः कारणात् तत् प्राप्यतायां अस्ति।
यथा वयम् एतां क्षमताम् अन्वेषयामः तथा अनेके कारकाः कार्ये आगच्छन्ति ये द्विचक्रिकायाः परिवर्तनकारीशक्तिं रेखांकयन्ति:
द्विचक्रिका गतिशीलतां पुनः परिभाषयति, स्थायिभविष्यस्य मार्गं च प्रशस्तं करोति इति विश्वं पश्यति। परिवहनस्य सरलसाधनरूपेण विनम्रप्रारम्भात् एव द्विचक्रिका सीमां अतिक्रम्य सामाजिकपरिवर्तनस्य साधनं पर्यावरणदायित्वस्य प्रतीकं च अभवत्