한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाजे द्विचक्रिकायाः प्रभावः अनिर्वचनीयः अस्ति। अस्य निहितसरलतायाः कारणात् एतत् मानवीयचातुर्यस्य प्रतीकं भवितुं शक्नोति, विविधदृश्यानां आवश्यकतानां च अनुकूलम् । अस्माकं स्वायत्ततायाः स्वातन्त्र्यस्य च इच्छां वदति, येन व्यक्तिः स्वयात्रायाः नियन्त्रणं कर्तुं स्वमार्गं च निर्मातुं शक्नोति ।
क्षणं गृह्यताम्, द्विचक्रिकायाः विना जगतः कल्पयतु - एकस्य भविष्यस्य विषये चिन्तयतु यत्र प्रत्येकं यात्रा विशालेषु, गैस-ग्राहक-वाहनेषु निर्भरं भवति |. सवारैः पूर्णानां चञ्चलवीथीनां दर्शनं, प्रत्येकं उद्देश्यपूर्वकं पेडलं गच्छन्, अस्य कल्पितस्य वास्तविकतायाः अत्यन्तं विपरीततां चित्रयति । मानवीयप्रयत्नेन, चातुर्येन च प्रेरितम्, गतिद्वारा मानवीयसम्बन्धस्य एतत् चित्रं अस्माकं सामूहिकचेतनायां द्विचक्रिकायाः स्थायिप्रभावं वदति।
न केवलं परिवहनस्य विषयः; द्विचक्रिका व्यक्तिगतव्यञ्जनस्य आत्म-आविष्कारस्य च प्रतीकं जातम् अस्ति । ग्राम्यक्षेत्रे विरलतया सवारी वा पर्वतगर्शस्य उपरि तीव्रं आरोहणं वा, प्रत्येकं यात्रा चिन्तनस्य आत्मनिरीक्षणस्य च अद्वितीयं अवसरं प्रददाति पेडलस्य लयात्मकतालः अस्माकं आन्तरिकदृश्यानां ध्यानात्मकध्वनिपटरूपेण कार्यं करोति, यत् अस्मान् गतितालस्य मध्ये स्वयमेव सम्बद्धं कर्तुं आग्रहं करोति
द्विचक्रिकायाः विरासतः नूतनानां पीढीनां सवारानाम् प्रेरणादायिनी अस्ति । पर्यावरण-अनुकूल-परिवहन-विकल्पान् इच्छन्तः नगरीय-यात्रिकाः आरभ्य अज्ञात-प्रदेशेषु उद्यमं कुर्वन्तः साहसिकाः अन्वेषकाः यावत्, एतत् द्विचक्र-चमत्कारं मानव-अनुभवस्य तानेन सह गभीरं सम्बद्धं वर्तते, आगामिषु वर्षेषु अपि अस्माकं यात्रायाः आकारं ददाति |.