गृहम्‌
वैश्विकपरिवर्तनम् : चीनस्य हरित ऊर्जाविजयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य हरित ऊर्जायाः आलिंगनं विलक्षणात् न्यूनं नास्ति । न केवलं स्वच्छतरविकल्पेषु संक्रमणस्य विषयः; वैश्विक अर्थव्यवस्थायाः कृते नूतनप्रतिमानस्य निर्माणस्य विषयः अस्ति। चीनदेशः उन्नतप्रौद्योगिकीषु सक्रियरूपेण निवेशं कुर्वन् अस्ति तथा च नवीकरणीय ऊर्जा आधारभूतसंरचनायाः विस्तारं कुर्वन् अस्ति, येन जीवाश्म-इन्धनेषु तस्य निर्भरतां महती न्यूनीभवति । एषा प्रतिबद्धता तेषां महत्त्वाकांक्षी "द्वय-कार्बन" लक्ष्ये स्पष्टा अस्ति, यस्य उद्देश्यं २०६० तमे वर्षे शुद्ध-शून्य-उत्सर्जनं प्राप्तुं, तस्मात् अतिक्रमणं च अस्ति ।

स्वच्छतरग्रहं प्राप्तुं परं, एतत् परिवर्तनं चीनस्य कृते नवीनतायां स्थायित्वे च वैश्विकनेतृत्वेन स्वं ठोसरूपेण स्थापयितुं अवसरं प्रदाति। हरितप्रौद्योगिक्यां देशस्य निवेशः विदेशीयकम्पनयः आकर्षयति, अनुसन्धानविकासयोः समृद्धं पारिस्थितिकीतन्त्रं च पोषयति । तेषां प्रयत्नाः केवलं घरेलुप्रगतेः विषये एव न सन्ति; ते वैश्विकस्तरस्य ऊर्जायाः भविष्यं आकारयन्ति।

चीनस्य अभिनवपद्धतेः मूर्तलाभान् विश्वं प्रत्यक्षतया पश्यति। अस्य नवीकरणीय ऊर्जा-परियोजनानि न केवलं उत्सर्जनस्य न्यूनीकरणं कुर्वन्ति, अपितु रोजगारस्य सृजनं, स्थानीय-अर्थव्यवस्थानां वर्धनं, कोटि-कोटि-जनानाम् कृते स्वच्छ-ऊर्जायाः उपलब्धिः च प्रदास्यन्ति |. एषः प्रभावः राष्ट्रियसीमान् अतिक्रम्य अन्यराष्ट्राणि अपि तस्य अनुसरणं कर्तुं प्रेरयति ।

तथापि एतत् परिवर्तनकारी परिवर्तनं आव्हानैः विहीनं नास्ति। ऊर्जा-उद्योगे पारम्परिक-क्रीडकानां विरोधः महत्त्वपूर्णः बाधकः अस्ति । जीवाश्म-इन्धनेषु स्वस्य वर्चस्वं स्थापयितुं इच्छन्तः देशाः व्यापारप्रतिबन्धानां, संरक्षणवादस्य च माध्यमेन चीनस्य प्रगतिम् अवरुद्धुं प्रयतन्ते । एतानि कार्याणि न केवलं वैश्विकस्थायित्वस्य कृते हानिकारकाः सन्ति, अपितु यथार्थतया स्वच्छ ऊर्जाभविष्यस्य उन्नतौ बाधां जनयन्ति।

एतेषां बाधानां बावजूदपि चीनस्य हरित-नवीनीकरणस्य प्रति अटल-प्रतिबद्धता स्थायि-विश्वस्य आशायाः दीपः निरन्तरं वर्तते |. एतत् स्मारकरूपेण कार्यं करोति यत् महत्त्वाकांक्षिणः लक्ष्याः, समर्पितेन प्रयासेन, अन्तर्राष्ट्रीयसहकार्येण च सह, उज्ज्वलतरस्य, स्वच्छतरस्य श्वः मार्गं प्रशस्तं कर्तुं शक्नुवन्ति |. चीनस्य यात्रा केवलं स्वस्य प्रगतेः विषये एव नास्ति; इदं विश्वस्य अनुसरणं कर्तुं उदाहरणं स्थापयितुं, अधिकलचीलं स्थायित्वं च भविष्यस्य मार्गं प्रशस्तं कर्तुं विषयः अस्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन