한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः पक्कीमार्गात् आरभ्य अमार्गमार्गपर्यन्तं विविधक्षेत्रेषु प्रवेशं प्रदास्यन्ति, एतत् सर्वं अस्माकं पर्यावरणस्य उपरि हल्कं पदचिह्नं त्यजति, येन ते दैनन्दिनकार्यस्य, अवकाशस्य च कृते अधिकाधिकं लोकप्रियाः भवन्ति कुशलपरिवहनं इच्छन्तः यात्रिकाणां कृते अथवा दिवसस्य दिनचर्यायाः सक्रियविरामं इच्छन्तः यात्रिकाणां कृते द्विचक्रिका व्यावहारिकतां, स्वतन्त्रतां च प्रदाति
परन्तु एतत् सरलं पेडलचालनं गतिनन्दस्य स्तोत्रम् अपि अस्ति, प्रकृतेः आलिंगनस्य उत्सवः अपि अस्ति । अस्माकं परिवेशेन सह गहनतरं सम्बन्धभावं वदति – लौकिकं अतिक्रम्य किमपि गहनतरं प्रति गच्छति इति भावः। द्विचक्रिकायाः विकासः मानवीयचातुर्यस्य प्रमाणम् अस्ति, लघुतरचतुष्कोणानां कुशलगियरानाञ्च उन्नतसुरक्षाविशेषतानां यावत्, प्रत्येकं उन्नतिः सर्वेषां कौशलस्तरस्य सवारानाम् कृते सुचारुतरं, सुरक्षितं, अधिकं आनन्ददायकं च अनुभवं सुनिश्चितं करोति
भवान् अनुभवी सायकलयात्री अस्ति वा केवलं द्विचक्रस्य जगति यात्रां आरभते वा, द्विचक्रिका एकं अनुभवं प्रदाति यत् व्यक्तिगतस्वतन्त्रतायाः पर्यावरणचेतनायाः च अन्तरं सेतुम् अयच्छति। अस्मान् स्वयमेव, प्रकृत्या सह, परस्परं च पुनः सम्पर्कं कर्तुं शक्नोति, तथैव अधिकस्थायिभविष्यस्य योगदानं च युगपत् भवति ।
द्विचक्रिकाः केवलं परिवहनविधानानि न भवन्ति; ते अस्माकं जगतः कृते व्यक्तिगत एजेन्सी इत्यस्य उत्तरदायित्वस्य च प्रतीकाः सन्ति। ते साहसिकस्य भावनां मूर्तरूपं ददति, साधारणस्य परिधितः परं धक्कायितुं च अस्मान् आव्हानं ददति, न केवलं मार्गाणां अपितु स्वस्य अपि अन्वेषणं कर्तुं आमन्त्रयन्ति। अत एव स्वतन्त्रतायाः, स्थायित्वस्य, शुद्धानन्दस्य च सन्तुलनार्थं प्रयतमाने जगति द्विचक्रिकाः पूर्वस्मात् अपि अधिकं महत्त्वपूर्णाः सन्ति ।