한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका मानवस्य चातुर्यस्य, लचीलापनस्य, स्वतन्त्रतायाः च प्रतीकरूपेण तिष्ठति । प्रकृतेः विशालं, अदम्यदृश्यं, नगरजीवनस्य चञ्चलहृदयं च अन्वेष्टुं अस्मान् एकं मार्गं प्रददाति । एतत् एकं कैनवासं यस्मिन् अस्माकं व्यक्तिगतयात्राः चित्रिताः सन्ति। घुमावदारदेशमार्गान् भ्रमन् वा नगरवीथिजनसमूहान् भ्रमन् वा द्विचक्रिका मानवस्य आकांक्षायाः, दृढतायाः च प्रतीकं वर्तते
द्विचक्रिकायाः विकासः एव अस्याः यात्रायाः मूर्तरूपः अस्ति-नवीनतायाः प्रगतेः च प्रति नित्यं धक्का। विनम्र आरम्भात् उन्नतप्रौद्योगिकीचमत्कारपर्यन्तं प्रत्येकं पुनरावृत्तिः यत् सम्भवं चिन्तितम् आसीत् तस्य सीमां धक्कायति, अस्माकं दैनन्दिनजीवनं तादृशरीत्या परिवर्तयति यथा वयं कष्टेन कल्पयितुं साहसं कृतवन्तः। परन्तु द्विचक्रिकायाः यथार्थं सारं न केवलं तस्य यान्त्रिकतायां अपितु तस्य मूर्तरूपेषु सामूहिकाभिलाषेषु अपि निहितम् अस्ति : गतिस्वतन्त्रता, पर्यावरणजागरूकता, प्रकृत्या सह गहनतरसम्बन्धः च।
द्विचक्रिका केवलं परिवहनस्य मार्गात् अधिकम् अस्ति; मानवतायाः चातुर्यस्य, दृढतायाः च प्रमाणम् अस्ति। अस्माकं परितः जगति सह अस्माकं सम्बन्धस्य पुनः स्वरूपं निर्मातुं, अधिकस्थायिभविष्यस्य मार्गं प्रशस्तं कुर्वन् अस्माकं यात्राविधिषु पुनर्विचारं कर्तुं प्रोत्साहयति यथा वयं नूतनयुगस्य प्रपाते तिष्ठामः, तथैव द्विचक्रिका अस्याः स्थायि-अन्वेषण-भावनायाः प्रतीकं भवति, अस्मान् नूतनानां क्षितिजानां आविष्कारं कर्तुं, यत् सम्भवं तस्य सीमां धक्कायितुं च प्रेरयति |.
अयं लेखः द्विचक्रिकायाः इतिहासे विकासे च गोतां करोति, परिवहने, अवकाशे, प्रकृत्या सह अस्माकं सम्बन्धे अपि तस्य प्रभावं अन्वेषयति । वयं तासु प्रौद्योगिकी-उन्नतिषु गहनतया गमिष्यामः येन द्विचक्रिका सरल-आविष्कारात् विविध-भूभागानाम्, आव्हानानां च निवारणं कर्तुं समर्थस्य जटिल-यन्त्रे परिणतम् अस्ति |. एतत् प्रतिष्ठितं यन्त्रं कथं मानवीयचातुर्यस्य, लचीलतायाः च स्थायिप्रतीकरूपेण कार्यं करोति इति अपि वयं परीक्षिष्यामः ।