한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः कथा मानवतायाः प्रगतेः स्वतन्त्रतायाः च आकांक्षायाः अविच्छिन्नरूपेण सम्बद्धा अस्ति । न केवलं मानवीयप्रयत्नेन, अपितु यांत्रिकचातुर्यस्य सदुपयोगेन अपि दूरं जितुम् इति विचारः समाहितः अस्ति । वीथि-अनुकूल-द्विचक्रिकाणां विनम्र-आरम्भात् आरभ्य विद्युत्-सहायक-प्रौद्योगिकी-सदृश-आधुनिक-उन्नतिपर्यन्तं द्विचक्रिकाः परिवर्तनशील-विश्वस्य अनुकूलतां प्राप्तवन्तः । एषः नित्यविकासः एकविंशतिशतके तेषां निरन्तरसान्दर्भिकताम् सुनिश्चितं करोति यतः नगराणि यातायातस्य भीडस्य पर्यावरणचिन्तानां च सह जूझन्ति ।
परन्तु एतेन सरलेन आविष्कारेण अस्माकं जीवने यथार्थतया क्रान्तिः कथं कृता? सायकलस्य सफलता न केवलं तस्य कार्यात्मकरूपेण अपितु परिवहनस्य विषये वयं यथा चिन्तयामः तस्मिन् गहने प्रभावे अपि निहिताः सन्ति। अन्तरिक्षस्य, कालस्य, स्वतन्त्रतायाः अर्थस्य अपि सह अस्माकं सम्बन्धस्य पुनर्विचारं कर्तुं अस्मान् आव्हानं करोति । पेडलचालनस्य क्रिया व्यक्तिगतगतिशीलतायां सामुदायिकसङ्गतिषु च एकं अद्वितीयं खिडकं उद्घाटयति। अस्मान् स्मारयति यत् मानवीय एजेन्सी सरलतायां शक्तिशाली अस्ति, सशक्तिकरणस्य व्यक्तिगतव्यञ्जनस्य च मार्गं प्रददाति।
द्विचक्रिकायाः स्थायिप्रभावः केवलं परिवहनात् परं गच्छति । आशायाः प्रतीकं, प्रतिरोधकशक्तिप्रकाशः, अस्माकं जगतः सह सम्बन्धस्य सार्वत्रिक-इच्छायाः मूर्तरूपं च अभवत् । यथा चक्रं स्थिरतां प्रदाति, प्रगतिम् अपि अनुमन्यते, तथैव अयं आविष्कारः अस्मान् जीवनस्य जटिलतानां मध्ये सहजतया, उद्देश्येन च युक्त्या चालयितुं अवसरं ददाति
यदा वयं गतिशीलतायाः नूतनयुगस्य प्रपाते तिष्ठामः तदा केवलं चिन्तयितुं शक्यते यत् द्विचक्रिकायाः भविष्यं किं भविष्यति इति । किं ते नित्यसहचरत्वेन स्वस्य विनयशीलं शासनं निरन्तरं करिष्यन्ति, अथवा नूतनाः प्रौद्योगिकीः सर्वथा भिन्ना क्रान्तिं प्रवर्तयिष्यन्ति? संभावनाः अनन्ताः सन्ति।