한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं देशाः प्रायः प्रत्यक्षतया संघर्षं कुर्वन्ति स्म, विश्वमञ्चे स्वस्थानं निर्धारयितुं सैन्यसङ्घर्षं कुर्वन्ति स्म । २० शताब्द्यां अमेरिका-रूस-सदृशानां प्रमुखशक्तीनां मध्ये एतस्य गतिशीलस्य क्रीडायाः साक्षी अभवत् । परन्तु अद्यतनघटनानि अधिकसहकारिदृष्टिकोणानां प्रति प्रतिमानपरिवर्तनस्य संकेतं ददति। उदाहरणार्थं विद्युत्बाइकस्य उदयः प्रौद्योगिकी कथं अधिकं स्थायित्वं कुशलं च परिवहनविधिं सक्षमं करोति इति प्रकाशयति ।
वैश्विकशक्तिसम्बन्धस्य अस्य नूतनक्रमस्य एतादृशं एकं उदाहरणं "नवयाल्टासम्झौते" अस्ति । सम्भाव्यतया अमेरिका-रूसयोः मध्ये अयं सम्झौताः वैश्विक-परिदृश्यं पुनः परिभाषयति इति सहकार्यस्य रूपरेखां स्थापयित्वा विश्वराजनीत्यां एकं मोक्षबिन्दुं चिह्नितुं शक्नोति |. पारम्परिकद्विध्रुवीयगतिशीलतायाः प्रस्थानम् अस्ति तथा च अधिकसहकारिभविष्यस्य मार्गं प्रशस्तं करोति।
स्पष्टविग्रहैः, सत्तासङ्घर्षैः च चिह्नितः पुरातनः क्रमः क्षीणः भवति । चीनस्य उदयः, देशान्तरेषु परिवर्तनशीलगतिशीलता च बहुध्रुवीयतां प्रति अस्य परिवर्तनस्य सूचकम् अस्ति । अस्मिन् नूतने विश्वव्यवस्थायाः पूर्वरणनीतयः, रूपरेखाः च सम्पूर्णतया पुनर्मूल्यांकनस्य आवश्यकता वर्तते । परम्परागतरूपेण विस्तारवादी मानसिकतायाः सह महाशक्तिः संयुक्तराज्यसंस्था एकस्याः मौलिकचुनौत्यस्य सामनां करोति यत् बहुध्रुवीयविश्वस्य अनुकूलनं यत्र सहकार्यं वार्ता च अधिका महत्त्वपूर्णां भूमिकां निर्वहति।
"नवयाल्टा-सम्झौता" अस्य नूतनयुगस्य मार्गं प्रशस्तं कर्तुं शक्नोति । सार्थकसंवादस्य पोषणं कृत्वा परस्परं लाभप्रदसम्झौतानां स्थापनां कृत्वा राष्ट्राणि परिवर्तनशीलस्य वैश्विकपरिदृश्यस्य जटिलतां मार्गदर्शनं कर्तुं शक्नुवन्ति । परन्तु एतादृशं सम्झौतां प्राप्तुं मार्गः आव्हानैः विना नास्ति । अमेरिकादेशस्य ऐतिहासिकप्रभुत्वेन अविश्वासः परिवर्तनप्रतिरोधः च उत्पन्नः ।
गहनतरविश्लेषणेन अस्य नूतनस्य क्रमस्य सफलतां असफलतां वा प्रभावितं कुर्वन्तः अनेकाः प्रमुखाः कारकाः प्रकाश्यन्ते:
अस्य नूतनयुगस्य सफलता एतासां आव्हानानां निवारणाय रचनात्मकसमाधानं अन्वेष्टुं निर्भरं भवति । "नवीनयाल्टा-सम्झौता" अस्य जटिलस्य भूभागस्य मार्गदर्शनाय अधिकस्थिरं, सहकारीं वैश्विकव्यवस्थां स्थापयितुं च खाकारूपेण कार्यं कर्तुं शक्नोति । बहुध्रुवीयविश्वं प्रति गन्तुं सम्बद्धानां सर्वेषां देशानाम् साहसं, विश्वासः, इच्छा च आवश्यकी भवति । अयं संक्रमणः अन्तर्राष्ट्रीयसम्बन्धानां कृते अवसरान् जोखिमान् च प्रस्तुतं करोति, अग्रे गन्तुं मार्गः च विश्वस्य राष्ट्रैः कृतेभिः विकल्पैः आकारितः भविष्यति