उच्च-वोल्टेज-रेखायाः सुरक्षा : विद्युत्-खतराः नियन्त्रयितुं व्यापकः मार्गदर्शकः
한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्युत् खतराणां अवगमनम् : सुरक्षा किमर्थं महत्त्वपूर्णाउच्च-वोल्टेज-रेखाः, यद्यपि दैनन्दिनजीवने प्रायः उपेक्षिताः, तथापि महत्त्वपूर्णविद्युत्-खतराः उत्तरदायी भवन्ति । एताः रेखाः विद्युत्प्रवाहं वहन्ति यत् यदि ते मनुष्याणां सम्पर्कं प्राप्नुवन्ति तर्हि तेभ्यः दूरं स्थितानां इव दृश्यमानानां अपि तीव्रक्षतिः, मृत्युः च भवितुम् अर्हति एतेषां रेखानां उच्चवोल्टेजात् खतरा उद्भवति ये मानवशरीरस्य कार्याणि सहजतया बाधितुं शक्नुवन्ति इति शक्तिशालिनः बलवत् कार्यं कुर्वन्ति ।
सम्पर्कस्य खतरा: सम्भाव्यप्रभावानाम् अवलोकनम्कल्पयतु यत् नगरीयवातावरणे पतितायाः विद्युत्रेखायाः सम्मुखीभवनं भवति। एकं क्षणं, त्वं स्वदिनस्य विषये गच्छसि; परं, स्थितिः नाटकीयरूपेण परिवर्तते यतः अप्रत्याशितः खतरनाकः च विद्युत्प्रवाहः भवतः शरीरे प्रवहति । एतत् आकस्मिकं परिवर्तनं कारणं भवितुम् अर्हति यत् :
- गम्भीरः विद्युत् आघातः : १. उच्चवोल्टेजस्य परिणामेण मांसपेशीसंकोचनं, दाहसंवेदना, हृदयस्य रोधः अपि भवितुम् अर्हति ।
- विद्युत्प्रवाहः : १. अत्यन्तं सति विद्युत्प्रहारेन प्राणघातः भवितुम् अर्हति ।
- दाहः : १. विद्युत्प्रवाहाः ज्वलनशीलपदार्थान् प्रज्वलितुं शक्नुवन्ति, त्वचायां तीव्रदाहं च जनयितुं शक्नुवन्ति ।
आपत्काले सुरक्षिताः भवन्तु: निष्कासनस्य मार्गदर्शकःएतेषु परिस्थितिषु सम्यक् प्रतिक्रियां ज्ञातुं अत्यावश्यकम् । यदि भवान् पतितस्य उच्च-वोल्टेज-विद्युत्-रेखायाः समीपे भवति तर्हि अत्र केचन महत्त्वपूर्णाः पदानि सन्ति:
- न धावतु : १. पतितायाः विद्युत्रेखायाः प्रति वा दूरं वा धावनं परिहरन्तु। एतेन सम्भाव्यतया विद्युत्प्रवाहेन सह सम्पर्कः वर्धयितुं शक्यते, येन भवान् अधिकं दुर्बलः लक्ष्यः भवति ।
- सजगः भवन्तु मूल्याङ्कनं च कुर्वन्तु : १. निष्कासनार्थं सर्वाधिकं सुरक्षितं मार्गं निर्धारयितुं स्वपरिसरस्य सावधानीपूर्वकं अवलोकनं कुर्वन्तु । समीपस्थेषु मलिनमवशेषादिषु अन्येषां सम्भाव्यसंकटानां विषये अवगताः भवन्तु।
- सुरक्षितनिष्कासन तकनीकाः : १. यदि आवश्यकं भवति तर्हि "एकपद-कूदः" अथवा "एस्किमो-पदयात्रा" इत्यादीनां सुरक्षितानां तकनीकानां उपयोगं कुर्वन्तु - एते पदानि रेखायाः सम्पर्कं यथासम्भवं न्यूनीकरोति, येन विद्युत्-आघातस्य जोखिमः न्यूनीकरोति विशेषतः यदि भवान् याने अस्ति तर्हि एतत् महत्त्वपूर्णम् अस्ति । शान्तं भवितुं विद्युत्साधनात् दूरं स्थातुं च स्मर्यताम्।
वर्षादिनानां सज्जता : विद्युत् खतराणां परिहारःउच्चवोल्टेजरेखाः वर्षाकाले अपि जोखिमं जनयन्ति । तूफानेषु वर्षादिनेषु वा स्मर्यतां यत् विद्युत्संकटाः वास्तविकरूपेण एव तिष्ठन्ति, सुरक्षितं भवितुं च सम्यक् सावधानताः करणीयाः सन्ति ।
- सूचिताः भवन्तु : १. मौसमपूर्वसूचनाः पश्यन्तु, तीव्रवज्रपातस्य विषये सम्भाव्यचेतावनीविषये सूचिताः भवन्तु । एतेन भवन्तः आवश्यकाः रक्षात्मकाः उपायाः कर्तुं शक्नुवन्ति ।
- सुरक्षितं बहिः आचरणम् : १. यदि तूफानस्य समये वा पश्चात् वा बहिः क्रियाकलापाः अत्यावश्यकाः सन्ति तर्हि सावधानीपूर्वकं कुर्वन्तु । विद्युत्रेखायाः अधः वा पतितानां विद्युत्रेखानां समीपे वा गमनं परिहरन्तु ये जलस्य सम्पर्कं प्राप्नुवन्ति ।
- आश्रयं अन्वेष्टुम् : १. सुरक्षिततमः विकल्पः अस्ति यत् स्वगृहस्य अन्तः आश्रयं प्राप्तुं वा आच्छादितं स्थानं अन्वेष्टुम् यत्र विद्युत्-आघातस्य जोखिमः महत्त्वपूर्णतया न्यूनीकरोति ।
सुरक्षापरिपाटनानां प्राथमिकताम् अददात् सम्भाव्यखतराणां च अवगमनेन वयं उच्च-वोल्टेज-रेखाः सम्मिलिताः परिस्थितिः उत्तमरीत्या नेविगेट् कर्तुं शक्नुमः । स्मर्यतां : सज्जता, सूचितता च चोटनिवारणे सर्वेषां कल्याणं च सुनिश्चित्य सर्वं भेदं कर्तुं शक्नोति।