한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कस्मिन् अपि अपरिचितस्थाने सुरक्षितं भवितुं जागरूकता, सज्जता, सक्रियक्रिया च इत्येतयोः संयोजनस्य आवश्यकता भवति । छात्रत्वेन स्वस्य अधिकारान् उत्तरदायित्वं च अवगन्तुं चाङ्गशानगरे जीवने सुचारुरूपेण संक्रमणं कर्तुं महत्त्वपूर्णम् अस्ति। नगरस्य जीवन्तसंस्कृतेः आनन्दं लभन्ते सति स्मर्तव्यं यत् सुरक्षा केवलं व्यक्तिगतदायित्वं न भवति; इदं प्रणाल्याः मार्गदर्शनं कथं करणीयम् इति अवगन्तुं, ये आवश्यकतायां समर्थनं दातुं शक्नुवन्ति तेषां सह सम्पर्कं कर्तुं च विषयः अस्ति ।
आधिकारिकचैनल एवं रिपोर्टिंग : १. सम्भाव्यधमकी अथवा धोखाधड़ीविरुद्धं प्रथमा रक्षापङ्क्तिः विश्वसनीयाः आधिकारिकमार्गाः सन्ति । यदि भवान् किमपि संदिग्धं आह्वानं, ईमेलं, व्यक्तिगतसूचनायाः अनुरोधं वा सम्मुखीभवति तर्हि सदैव तस्य प्रामाणिकतां सत्यापयन्तु यथा आधिकारिकसञ्चारमाध्यमेन यथा स्वविद्यालयस्य प्रशासनं वा चाङ्गशापुलिसम्। यदि भवान् असुरक्षितः इति अनुभवति अथवा सम्भाव्यं आपत्कालम् अनुभवति तर्हि कदापि हस्तं प्रसारयितुं न संकोचयतु।
औषधविरुद्धं शून्यसहिष्णुता : १. चीनदेशे मादकद्रव्यव्यापारस्य, धारणस्य च विरुद्धं शून्यसहिष्णुतायाः दृष्टिकोणं नियमः गृह्णाति । पदार्थानां धारणं, उपयोगः, वितरणं वा सहितं किमपि प्रकारस्य मादकद्रव्यक्रियायाः कारावासः, दण्डः, देशात् निष्कासनं अपि इत्यादयः गम्भीराः कानूनीदण्डाः भवन्ति एषः कठोरदण्डः आपराधिकक्रियाकलापानाम् महत्त्वपूर्णनिवारकरूपेण कार्यं करोति तथा च चाङ्गशा-अन्तर्गतं जनसुरक्षां सुनिश्चितं करोति ।
नित्यसुरक्षा : एकः मानसिकता परिवर्तनम् : १. चाङ्गशा-नगरस्य दैनन्दिनसुरक्षायां केवलं स्वस्य परिवेशस्य विषये अवगतत्वात् अधिकं भवति । अस्य कृते स्वस्थजीवनशैलीं निर्वाहयितुं, सक्रियरूपेण स्थातुं, सम्भाव्यखतराणां वा जोखिमपूर्णपरिस्थितीनां वा मार्गदर्शनं कथं कर्तव्यमिति अवगन्तुं च आवश्यकम् अस्ति । स्मर्यतां यत् भवतः सुरक्षा साझीकृतदायित्वम् अस्ति। स्वसहपाठिभिः सह विश्वासस्य निर्माणं, स्वसमुदाये सक्रियरूपेण संलग्नता, स्थानीयविकासानां विषये सूचितं भवितुं च सर्वे एतादृशं वातावरणं निर्मातुं योगदानं ददति यत्र सर्वे सुरक्षिताः अनुभवितुं शक्नुवन्ति।
मूलभूतविषयेभ्यः परम् : एकः व्यापकः मार्गदर्शकः : १. चाङ्गशा-नगरस्य जीवनस्य जटिलतानां मार्गदर्शनाय एषः मार्गदर्शकः केवलं आरम्भबिन्दुरूपेण एव कार्यं करोति ।
स्मर्यतां यत् सुरक्षा विकल्पः न अपितु निरन्तरप्रतिबद्धता एव। सूचिताः भवन्तु, सतर्काः भवन्तु, सुरक्षिताः सन्तः चाङ्गशानगरे स्वस्य नवीनं गृहं आलिंगयन्तु।