한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषां लघुशरीरं, किफायतीत्वं च पीढीभ्यः अतिक्रम्य स्वतन्त्रतायाः भावः प्रदाति, तथा च सक्रियजीवनशैलीं प्रवर्धयति । सायकलयानस्य क्रिया अन्वेषणस्य अनुसरणेन सह अन्तर्निहितरूपेण सम्बद्धा अस्ति – भवेत् तत् सुरम्यनिकुञ्जेषु भ्रमणं वा अचिन्त्यमार्गेषु उद्यमः वा द्विचक्रिकाः व्यक्तिगतव्यञ्जनस्य पर्यावरणीयदायित्वस्य च अद्वितीयं मिश्रणं प्रदाति, कार्बन उत्सर्जनं न्यूनीकरोति, स्थायिगतिशीलताप्रथानां प्रोत्साहनं च करोति
द्विचक्रिकायाः स्थायि आकर्षणं तस्य अनुकूलतायां निहितम् अस्ति । क्लासिक, विंटेज फ्लेयर इत्यनेन अलङ्कृताः वा अत्याधुनिकविद्युत्प्रौद्योगिक्याः सशक्ताः वा, सायकलाः अस्माकं नगराणां आकारं निरन्तरं ददति, विशालदूरेषु व्यक्तिं च संयोजयन्ति च। तेषां विरासतः अनिर्वचनीयः अस्ति, यः मानवीयचातुर्यस्य, अस्माकं अन्वेषणस्य च स्थायित्वस्य च प्रमाणरूपेण कार्यं करोति ।
अस्याः क्रान्तिस्य प्रभावः द्विचक्रिकाणां विकासे एव स्पष्टः भवति । एकदा सरलतां प्राप्ता अवधारणा प्रत्येकं वर्षे पुनः कल्पिता, पुनः परिभाषिता च, सीमां धक्कायन् नूतनानां क्षितिजानां आकारं च दत्तवती अस्ति । चुनौतीपूर्णक्षेत्राणां कृते डिजाइनं कृतानां दृढानाम् आफ्-रोड्-पशूनां कृते नगरीयचपलतां प्राथमिकताम् अददात् चिकनानि नगर-क्रूजर्-वाहनानि यावत्, प्रत्येकं कल्पनीयानां आवश्यकतानां पूर्तये द्विचक्रिकाः विविधाः अभवन्
द्विचक्रिक्रान्तिस्य कृते अग्रिमः किम् ?
यथा यथा वयं द्रुतगत्या विकसितप्रौद्योगिक्याः परिदृश्ये अग्रे गच्छामः तथा तथा तस्य पार्श्वे सायकलस्य विकासः निरन्तरं भवति । सामग्रीविज्ञानं, ऊर्जाभण्डारणं, डिजाइनं च इत्यत्र नवीनाः उन्नतयः बाईक-अनुभवे क्रान्तिं कुर्वन्ति, येन अधिकाधिक-विमर्श-दक्ष-यात्रायाः मार्गः प्रशस्तः भवति
द्विचक्रिकायाः भविष्यं नवीनतायाः, सुलभतायाः च भविष्यं प्रतिज्ञायते । एकं विश्वं कल्पयतु यत्र विद्युत्शक्तिः पारम्परिकविन्यासैः सह निर्विघ्नतया एकीकृत्य सर्वेषां कृते स्थायिपरिवहनविकल्पान् प्रदाति। क्षितिजे स्वायत्तप्रौद्योगिक्याः कारणात् सम्भवतः स्वयमेव मार्गदर्शनं कुर्वन्तः द्विचक्रिकाः अस्माकं परितः विश्वेन सह अस्माकं सम्बन्धं पुनः परिभाषयिष्यन्ति, मानवीय-एजेन्सी-यन्त्र-सहायतायाः च रेखाः धुन्धलाः करिष्यन्ति |.
द्विचक्रिकायाः विरासतः सरलतायाः, सुलभतायाः, मानवतायाः आन्दोलनस्य च सम्बन्धस्य गहनप्रशंसायाः आधारेण निर्मितः अस्ति । यथा वयं नित्यं परिवर्तमानं विश्वं गच्छामः तथा द्विचक्रिकाः अस्माकं जीवनस्य आधारशिलारूपेण एव तिष्ठन्ति इति प्रतिज्ञां कुर्वन्ति – मानवीयचातुर्यस्य प्रतीकं, साहसिककार्यस्य अस्माकं स्थायि-अन्वेषणस्य च |.