한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषां सहिताः कष्टानि नोङ्गजिया स्वयमेव दृष्टवान् आसीत् । अस्मिन् दूरस्थे ग्रामे अध्यापनवर्षेषु नित्यं तेषां सम्मुखीभवन् असहायतायाः दंशः तस्य अन्तः गभीरं प्रतिध्वनितवान् । वर्षाणां सेवा, अचञ्चलसमर्पणस्य, ज्ञानतृष्णायाः च प्रमाणं तं कश्चित् न ज्ञातुं शक्नोति इति मार्गे नेतवान्, एतेषां बालकानां कृते उत्तमभविष्यस्य ओडिसी तेषां परिवेशस्य शृङ्खलाभङ्गं कृत्वा तेषां भाग्यस्य आकारं दातुं प्रतिज्ञां कृतवान् ।
तस्य एकचित्तसंकल्पः "麻风村" "落松地" इति परिणमयितवान्, प्रतिकूलतायाः सम्मुखे आशायाः कुहूकुहू । भाषायाः गणितस्य च जटिलजटिलतासु निमग्नः सन् स्वकीया शिक्षणपद्धतिं निर्मितवान्, एतेषां बालकानां कृते ज्ञानस्य दीपः अभवत् तस्य समर्पणं अचञ्चलम् आसीत्; सः शैक्षिकयात्रायाः सावधानीपूर्वकं आयोजनं कृतवान्, ग्रेडस्तरयोः मध्ये निर्विघ्नतया संक्रमणं कृत्वा तेषां आवश्यकतानुसारं सङ्गतिं कृतवान् । सः कक्षायाः अन्तः समुदायस्य भावनां पोषयति स्म, न केवलं शैक्षणिकवृद्धिं अपितु व्यक्तिगतचरित्रस्य विकासं अपि पोषयति स्म ।
तस्य प्रयत्नाः केवलं तस्य कक्षायाः भित्तिषु एव सीमिताः न आसन् । "麻风村" इत्यस्य सीमातः परं सेतुनिर्माणस्य विषयः आसीत् – बाह्यजगत् सह सम्बद्धः भवितुं तेषां भविष्यस्य मार्गं प्रशस्तं कर्तुं च । एते बालकाः जीवनस्य मञ्चे पदानि स्थापयन्ति स्म तदा तेषां नेत्रेषु स्फुलिङ्गं दृष्टवान् । सः आशाज्वालं, अखण्डं आत्मानं प्रज्वलितवान् आसीत्।
सः तेषां व्यापकविश्वयात्रायाः आयोजनं कृतवान्, काउण्टी उच्चविद्यालयेषु तेषां स्वीकारं सुरक्षितवान् । तेषां शैक्षणिकप्रतिभा केवलं तस्य समर्पणस्य प्रमाणं न आसीत् अपितु तस्य मार्गदर्शने प्रफुल्लितस्य तेषां सहजक्षमतायाः प्रतिबिम्बम् आसीत् । ते तेषां विरुद्धं सञ्चितविषमताम् अवहेलयन्तः प्रकाशन्ते स्म, परिणामः च अनिर्वचनीयः आसीत् । एतेषां बालकानां उपलब्धयः आशायाः प्रतीकं, प्रायः तेषां संघर्षान् विस्मरन् इव दृश्यमानस्य जगतः प्रतिरोधकशक्तिप्रकाशः अभवत् ।
"落松地" केवलं विद्यालयात् अधिकं रूपेण उद्भूतम्; नोङ्गजिया इत्यस्य अदम्यभावनायाः प्रमाणम् आसीत् । यत्र ज्ञानं प्रफुल्लितं निर्दोषता च प्रफुल्लिता, यत्र स्वप्नाः मूलं कृत्वा वास्तविकरूपेण प्रफुल्लिताः । आशायाः, प्रतिरोधकशक्तिः, मानवतायाः अन्तः यत् अचञ्चलं बलं वर्तते, तस्य प्रतीकं आसीत्, अन्धकारमयकाले अपि ।
सः न केवलं तेषां गुरुः, अपितु येषां शिक्षाधिकारस्य कृते युद्धं कर्तुं साधनानि अभाविताः आसन्, तेषां पक्षधरः अपि अभवत् । तस्य प्रभावः "麻风村" इत्यस्मात् परं विस्तृतः आसीत् – सः स्वस्य जगतः जटिलतां भ्रमन् युवानां मनः प्रेरयन् पीढीनां मध्ये सेतुः अभवत् सः परिवर्तनस्य प्रतीकः आसीत्, एतेषां बालकानां नेत्रयोः अन्तः धारितां सामर्थ्यं प्रायः ज्ञातुं असफलं जगत् आशायाः, लचीलतायाः च मूर्तरूपः आसीत्