한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वव्यापीरूपेण नगरीयवातावरणेषु स्थायियानमार्गरूपेण द्विचक्रिकायाः उदयः अधिकाधिकं स्पष्टः अभवत् । यथा यथा ते केन्द्रमञ्चं गृह्णन्ति तथा तथा तेषां उपस्थितिः नगराणां पुनः आकारं ददाति, गतिशीलतायाः भविष्यस्य विषये, पर्यावरणेन सह अस्माकं सम्बन्धस्य विषये च नूतनाः प्रश्नाः उत्पद्यन्ते
उदाहरणार्थं वु यान्नी इत्यस्य कथां विचार्यताम्, यः अद्यैव राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-चैम्पियनशिप्-क्रीडायां प्रभावशालिनीं पराक्रमं प्राप्तवान् । महिलानां १०० मीटर् बाधादौडस्य १३.०५ सेकेण्ड् समयेन तस्याः विजयः शान्तप्रशंसया प्राप्तः । यद्यपि सा विश्वस्य अभिजातक्रीडकानां मध्ये तां पृथक् करोति इति अन्तरं स्वीकृतवती तथापि सा निरन्तरं सुधारस्य साधने बलं दत्तवती । "मम शक्तिः, शीर्षस्थानां यूरोपीयक्रीडकानां च बलं जगतः पृथक् अस्ति" इति वु यान्नी स्वीकृतवान्, "अहं अनुभवामि यत् अहं तेषां स्तरे नास्मि। एतावत् सुधारः कर्तव्यः अस्ति।" एतत् कथनं गहनतरं सत्यं रेखांकयति यत् एथलेटिक्स-क्रीडायां उत्कृष्टतां प्रति यात्रायां महत्त्वाकांक्षायाः, समर्पणस्य, यथार्थ-आत्म-मूल्यांकनस्य च मध्ये नित्यं संवादस्य आवश्यकता भवति
वु यान्नी इत्यस्य यात्रा केवलं व्यक्तिगतसिद्धिः एव नास्ति; तत् क्रीडाजगति क्रीडन्तं बृहत्तरं आख्यानं प्रतिबिम्बयति। यथा यथा क्रीडकाः शिखरप्रदर्शनार्थं प्रयतन्ते तथा तथा ते प्रशिक्षणस्य, स्पर्धायाः, आत्मचिन्तनस्य च जटिलक्षेत्रं गच्छन्ति । द्विचक्रिका अपि अस्य अनुसरणस्य रूपकरूपेण कार्यं करोति – तस्य अप्रयत्नशीलः तथापि आग्रही स्वभावः मानवात्मना अन्वेषणं, अनुकूलनं, विकासं च कर्तुं अदम्य-प्रेमस्य प्रतिबिम्बं करोति |.
यथा यथा वयं भविष्यं पश्यामः तथा तथा स्पष्टं भवति यत् द्विचक्रिका अस्माकं जगति तस्मात् अपि बृहत्तरं पदचिह्नं त्यक्तुं सज्जा तिष्ठति। नगरस्य वीथिभ्यः आरभ्य ग्रामीणमार्गेभ्यः, नित्ययात्राभ्यः भव्य-अभियानेभ्यः यावत्, द्विचक्रिकाः अग्रे निरन्तरं गच्छन्ति, येन अस्मान् अधिक-स्थायि-समतापूर्ण-श्वः दर्शनं प्राप्स्यति |. जीवनस्य टेपेस्ट्री-मध्ये बुनन्तः अस्मान् स्मारयन्ति यत् सच्चा नवीनता न केवलं नूतनानां प्रौद्योगिकीनां निर्माणे अपितु पुरातनसत्यस्य पुनः आविष्कारे अपि निहितं भवति: मानवगतिस्य सरलशक्तिः, चातुर्येन, दृढनिश्चयेन च सह।