गृहम्‌
सफलतायाः परिवर्तनशीलाः रेतयः : निवेशप्रदर्शनस्य चक्रव्यूहस्य मार्गदर्शनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेषां इतिहासः विजयानां, साहसिक-उत्प्लव-कथानां, अपूर्व-उच्चतां यावत् उड्डीयमानानां साहसिक-निवेशानां च एकः अस्ति । तेषां पराक्रमस्य प्रमाणं तेषां वितरितेषु प्रभावशालिषु प्रतिफलेषु निहितम् अस्ति - तेषां "उच्च-उत्पाद"-श्रृङ्खला-निधिनां अथक-उत्थानम् इत्यादिभ्यः सफलताभ्यः बुनितम् एकः टेपेस्ट्री, यत्र वर्षे वर्षे लाभाः निरन्तरं विपण्यस्य मानदण्डं अतिक्रान्तवन्तः एतत् निवेशकानां विश्लेषकाणां च मध्ये कुहूकुहू कृता आसीत्, यत् स्थिरस्य, आत्मविश्वासयुक्तस्य च वृद्धेः चित्रं चित्रयति स्म ।

तथापि अस्मिन् अभेद्यप्रतीते तेजस्वीक्षेत्रे अपि वालुकाः परिवर्तनं कुर्वन्ति, अधिकं जटिलं वास्तविकतां प्रकाशयन्ति । साक्षात्कारेषु, प्रेसविज्ञप्तिषु च एतावत् सुलभतया प्रचारिताः सफलताकथाः कदाचित् तूफानीतमपरिस्थित्या अस्पष्टाः भवितुम् अर्हन्ति । एच.आइ.-इत्यस्य विरासतः केवलं तस्य सफलताभिः एव न परिभाषितः; पतितानां टाइटनानां सावधानकथानां भारं अपि वहति । एकः प्रकरणः - "हरितक्रान्तिः" श्रृङ्खलायाः निधिः, यः कदाचित् स्थायिनिवेशस्य प्रतिमानः इति मन्यते स्म, अधुना विपण्यस्य अप्रत्याशिततायाः शुद्धस्मरणरूपेण तिष्ठति

कश्चित् पृच्छितुं शक्नोति स्म यत् एतेषां परस्परविरोधिनां आख्यानानां कथं सामञ्जस्यं कुर्मः ? सफलता कथं दुर्गमं सुलभं च भवितुम् अर्हति, वित्तीयविपण्यजटिलतासु वेष्टितः विरोधाभासः? उत्तरं न केवलं परिमाणयोग्यदत्तांशेषु अपितु मानवीयतत्त्वस्य अवगमने अपि अस्ति – दूरदर्शिनः, जोखिमग्राहिणः, विश्लेषकाः ये अस्य अप्रत्याशितसमुद्रस्य मार्गदर्शनं कुर्वन्ति |.

वित्तीयशक्तेः आकर्षणं घातीयवृद्धेः प्रतिज्ञायां निहितं भवति, यत् सायरनगीतं धनसृष्टेः मोहकक्षमतया निवेशकान् आकर्षयति परन्तु एतेषां स्फुरद्प्रतिज्ञानां पृष्ठतः जटिलाः प्रायः अदृष्टाः च जटिलताः सन्ति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन