한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः आकर्षणं न केवलं तस्य तान्त्रिकपराक्रमे अपितु मानवस्वभावेन सह गहनसम्बन्धे अपि निहितम् अस्ति । अस्मान् परिचितनगरमार्गान् दूरस्थदेशमार्गान् च भ्रमितुं, अथवा अचिन्त्यप्रदेशेषु उद्यमं कर्तुं साहसं अपि कर्तुं शक्नोति – भवेत् तत् फिटनेसस्य कृते अवकाशसवारीं वा महाकाव्यं क्रॉस्-कण्ट्री-साहसिकं वा। एषा बहुमुखी प्रतिभा, गति-अन्वेषण-माध्यमेन व्यक्तिगत-अभिव्यक्तिं प्रेरयितुं द्विचक्रिकायाः क्षमतायाः सह मिलित्वा, अनेकानाम् आधुनिक-आवश्यकतानां न्यून-प्रभाव-समाधानं प्रदातुं, परिवहनस्य एकस्य निधि-मार्गस्य रूपेण स्वस्य स्थानं ठोसरूपेण कृतवती अस्ति
तथापि एतत् स्थायि आह्वानं केवलं व्यावहारिकतायाः परं गच्छति । इदं किञ्चित् अधिकं गहनं प्रतिनिधियति : मानवीयात्मनः मूर्तरूपम्। यथा वयं प्रौद्योगिक्याः उन्नतिं पश्यामः, चिकनतम-विद्युत्-माडल-तः नवीनतम-साइकिल-नवीनीकरण-पर्यन्तं, एकं वस्तु नित्यं तिष्ठति – द्विचक्रिकायाः क्षमता अस्मान् स्वस्य, अस्माकं परितः जगतः च सह सम्बद्धं कर्तुं |.
यथा यथा समाजस्य विकासः भवति तथा तथा अस्माकं स्वातन्त्र्यस्य स्वातन्त्र्यस्य च धारणा अपि विकसिताः भवन्ति । व्यक्तिगत इच्छानां सामाजिकपरिवर्तनानां च मध्ये एषः गतिशीलः अन्तरक्रियाः द्विचक्रिकायाः परितः कथनस्य आकारं निरन्तरं ददाति । मानवप्रगतेः कृते एकं शक्तिशाली रूपकं कार्यं करोति, यत् व्यक्तिः आत्म-आविष्कारस्य, सशक्तिकरणस्य च प्रति स्वस्य मार्गं कथं निर्धारयितुं शक्नोति इति दर्शयति । केचन केवलं परिवहनस्य साधनरूपेण एव पश्यन्ति चेदपि ये तस्य गहनतरं महत्त्वं अवगच्छन्ति ते अस्माकं तत्त्वे एव अस्य गहनं प्रभावं ज्ञायन्ते
इतिहासस्य द्विचक्रिकायाः यात्रा मानवप्रगतेः व्यापककथायाः सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । प्रथमपैडल-चालित-कथाभ्यः आरभ्य अद्यतन-जटिल-इञ्जिनीयरिङ्ग-पराक्रमेभ्यः यावत्, सभ्यतायाः एव प्रकटित-कथायाः साक्षिणः, योगदानं च दत्तवन्तः । सामाजिकपरिवर्तनस्य, प्रौद्योगिकीक्रान्तीनां, विकसितसांस्कृतिकदृश्यानां च साक्षी अभवत् । एषा स्थायिविरासतः मानवीयचातुर्यस्य, अस्माकं स्वतन्त्रतायाः आत्मव्यञ्जनस्य च अदम्य-अनुसन्धानस्य च सशक्तं प्रमाणं कार्यं करोति ।