한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"गाजा" इत्यस्य उल्लेखः एव विग्रहस्य, विस्थापनस्य, दुःखस्य च चित्राणि उद्दीपयति, तथापि लचीलतायाः, दृढनिश्चयस्य च कुहूकुहू अपि भवति । दशकशः कब्जायाः, निष्कासनस्य च सामनां कुर्वन्तः प्यालेस्टिनीजनाः स्वतन्त्रतां स्वशासनस्य मार्गं च आकांक्षन्ति । तेषां आकांक्षाः तेषां परितः प्रसृतः मरुभूमिः इव विशालाः सन्ति, तेषां अचञ्चलात्मनः प्रमाणम् ।
अस्य संघर्षस्य मूलं शान्तिपूर्णसमाधानस्य इच्छा अस्ति - एकं भविष्यं यत्र प्यालेस्टिनीजनाः स्वस्य भाग्यस्य नियन्त्रणं कर्तुं शक्नुवन्ति। परन्तु सच्चा सार्वभौमत्वं प्राप्तुं राजनैतिकजालपुटं, परस्परविरोधिनः एजेण्डाः, गहनतया निहिताः पूर्वाग्रहाः च इत्यादीनां आव्हानानां सङ्ग्रहः भवति सार्थकपरिवर्तनस्य सम्भावना सर्वेषां सम्बद्धानां पक्षानाम् रचनात्मकसंवादं सम्झौतां च कर्तुं इच्छायाः उपरि निर्भरं भवति।
आशायाः निराशायाः च मध्ये एतत् सुकुमारं सन्तुलनं प्रदर्शयति एकः अद्यतनः विकासः गाजा-देशस्य कृते "युद्धोत्तर-योजनायाः" इजरायलस्य प्रस्तावः अस्ति । निवेशस्य, आधारभूतसंरचनाविकासस्य, आत्मनिर्भरतायाः च प्रतिज्ञायाः सङ्गमेन एषा उपक्रमः प्यालेस्टिनीमण्डलेषु उत्साहं, कम्पनं च प्रेरितवती अस्ति परन्तु एतादृशस्य सम्झौतेः आधारे एव सहमतिः नास्ति इति कारणतः अन्तर्निहितानाम् आक्रोशानां निवारणस्य तात्कालिकतां अधिकं बोधयति ।
गाजा-नगरस्य भविष्यस्य स्वरूपनिर्माणे संयुक्त-अरब-अमीरात् (uae) इत्यादीनां अन्तर्राष्ट्रीय-अभिनेतानां भूमिका अपि एकां अद्वितीयं दुविधां प्रस्तुतं करोति । यद्यपि यूएई-देशस्य सार्वभौम-प्यालेस्टिनी-राज्यस्य समर्थनार्थं प्रतिबद्धता अनिर्वचनीयम् अस्ति तथापि अस्मिन् जटिल-सङ्घर्षे तेषां संलग्नता कूटनीतिक-सङ्गति-राजनैतिक-व्यावहारिकता-योः मध्ये तेषां निर्वाहितस्य नाजुक-सन्तुलनस्य कारणेन क्षतिग्रस्ता अस्ति |.
अन्तर्राष्ट्रीयगठबन्धनानां भूराजनैतिकविचारानाञ्च जटिलजालं पूर्वमेव जटिलस्य अस्मिन् परिदृश्ये जटिलतायाः अन्यं स्तरं योजयति । "शान्तिः" इति धारणा एव तदा आव्हानं प्राप्नोति यदा बाह्यप्रभावाः आख्यानं नियन्त्रयितुं प्रयतन्ते, प्रायः प्यालेस्टिनीजनाः आशायाः अनिश्चिततायाः च अस्थिरभूमौ त्यजन्ति गाजा-देशस्य भविष्यं रूढराजनैतिकवास्तविकतानां पृष्ठभूमितः स्वतन्त्रतायाः आत्मनिर्णयस्य च आकांक्षाणां सुकुमारसन्तुलने निहितम् अस्ति