한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः प्रभावः तस्य कार्यक्षमतायाः दूरं यावत् विस्तृतः अस्ति, समाजे परिवर्तनस्य शक्तिशाली उत्प्रेरकरूपेण कार्यं करोति । पेडल-चालनस्य क्रिया एव सशक्तिकरणस्य भावः उद्दीपयति – लौकिक-दिनचर्याभ्यः पलायनं, अस्मात् बृहत्तरस्य किमपि वस्तुनः सम्बन्धः च |. एतत् विशेषतया मार्मिकं भवति यदा वयं विद्युत् द्विचक्रिकाणां उदयं विचारयामः, येन परिवहनस्य व्यक्तिगतव्यञ्जनस्य च रेखाः अधिकं धुन्धलाः भवन्ति ।
द्विचक्रिकायाः यात्रा विनयेन आरम्भैः आरब्धा, शान्ततया इतिहासस्य मार्गं परिवर्तयति स्म । प्रगतेः साधनरूपेण कार्यं कृतवान्, जनान्, विचारान्, समुदायं च पूर्वं अकल्पनीयरूपेण संयोजयति स्म । ग्रामीणग्रामेभ्यः चञ्चलनगरेभ्यः यावत् एतत् सरलं आविष्कारं नवीनतां प्रेरितवान् सामाजिकपरिवर्तनं च प्रेरितवान् । अद्यत्वे अस्माकं सम्पूर्णे विश्वे एषः प्रभावः निरन्तरं प्रतिध्वन्यते, नगरीयदृश्यानां आकारं ददाति, भविष्यत्पुस्तकानां प्रेरणा च भवति ।
द्विचक्रिकायाः स्थायिविरासतः केवलं परिवहनस्य विषये न अपितु सांस्कृतिकपरिचयस्य विषये अपि अस्ति, समुदायस्य, साहसिकस्य, व्यक्तिगतवृद्धेः च भावः पोषयति सायकलयानस्य क्रिया केवलं रसदं अतिक्रम्य किमपि गहनतरं – गति-अन्वेषणयोः निहित-कामना – नली करोति । वेगस्य दूरस्य वा बाधाभ्यः मुक्ताः स्वशर्तैः जगति सह सम्पर्कं कर्तुं शक्नुमः । वयं नगरस्य वीथिषु गन्तुं वा दूरस्थमार्गेषु अन्वेषणं कर्तुं वा चयनं कुर्मः वा, द्विचक्रिका एकं अद्वितीयं मनोहरं च अनुभवं प्रदाति यत् व्यक्तिगतं सार्वत्रिकं च सम्बद्धं भवति