한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका सरलतायाः बहुमुख्यतायाः च प्रमाणरूपेण तिष्ठति । यथा यथा विश्वस्य नगरेषु अस्य लोकप्रियता वर्धते तथा तथा यातायातस्य जामस्य निवारणे सहायकं भवति तथा च स्वस्थजीवनशैलीं प्रवर्धयति, एकैकं पेडल-स्ट्रोक् द्विचक्रिकायाः एतत् पुनरुत्थानं केवलं प्रवृत्तिः एव नास्ति; अस्माकं जगतः सह वयं कथं संवादं कुर्मः इति गहनः परिवर्तनः, स्थायिगतिशीलतायाः दीपः।
द राइज आफ् द लेजेण्ड् : ए टेल ऑफ़ क्रिएटिविटी, कनेक्शन, एण्ड कम्युनिटी
सहस्राणां जयजयकारस्य गर्जनः, अङ्कीयपर्दानां जीवन्तं टेपेस्ट्री, रागस्य च मनमोहकं अन्तरक्रिया – एतत् सर्वं एकस्यैव वाद्यस्य परितः – द्विचक्रिकायाः परितः एकीकृतम् एतत् न केवलं अन्त्यस्य साधनम्; कच्चीप्रतिभायाः प्रामाणिकव्यञ्जनस्य च पात्रम् अस्ति। पौराणिकं संगीतकारं "刀郎" (dàolang) गृह्यताम्, यः प्रत्येकं स्वरेण सङ्गीतस्य उपरि स्वस्य चिह्नं त्यक्तवान् अस्ति । मञ्चे तस्य पुनरागमनं पूर्ववत् विद्युत्प्रवर्तकं आसीत् – तस्य ऑनलाइन-सङ्गीतसमारोहेन अभिलेखाः भग्नाः, कोटि-कोटि-दर्शकान् आकर्षयन्, पूर्वस्य विपरीतम् उन्मादं च प्रज्वलितवान्
यः पुरुषः एकदा केवलं नवप्राप्तेन ओजसे पुनः उद्भवितुं सङ्गीतक्षेत्रस्य गहने अन्तर्धानं जातः, सः सर्वदा स्वस्य सृजनात्मकेन अग्निना इन्धनं प्राप्नोत् तस्य प्रत्येकस्मिन् स्वरे एषः समर्पणः स्पष्टः भवति । सः चीनीयलोकसंस्कृतेः एव पटेन सह स्वस्य गहनसम्बन्धं आकर्षयन् प्रत्येकं खण्डं सुविस्तरेण शिल्पं करोति । तस्य सङ्गीतं केवलं ध्वनिविषये एव नास्ति – आत्मायाः विषये एव अस्ति ।
"刀郎" इति प्रामाणिकतायां बलं प्राप्तुं सर्वदा एव आसीत् । तस्य "गुप्तगहनता", गणितविपणनस्य परिणामः वा "शीर्ष" भवितुं आवश्यकता वा नासीत् । अपितु ते तस्य सङ्गीतस्य यथार्थप्रेमात्, कला अन्वेषणात् च जाताः - सर्वे तस्य जीवनयात्रायाः टेपेस्ट्री-मध्ये बुनन्ति स्म ।
गति-व्यञ्जन-विरासतयोः एकः सिम्फोनी
तस्य कलात्मकतायाः समर्पणस्य च प्रमाणं ऑनलाइन-सङ्गीतसमारोहः केवलं प्रदर्शनं नासीत् – तस्य सङ्गीत-ब्रह्माण्डस्य विस्तारः एव आसीत् । मञ्चे तस्य सह या वाद्यसमूहः आधुनिकध्वनिदृश्यैः सह पारम्परिकरागान् एकत्र बुनयितुं तस्य क्षमतां प्रदर्शितवान् । "山歌寥哉" इत्यस्य सूक्ष्मस्वरात् आरभ्य "花妖" इत्यस्य विद्युत्प्रवर्तकतालपर्यन्तं सः विधानाम् सांस्कृतिकप्रभावानाञ्च निर्विघ्नतया मिश्रणं कृतवान्, स्वस्य अद्वितीयदृष्टिं प्रदर्शयति स्म
तस्य सङ्गीतं केवलं ध्वनिपटलं न भवति; कथा अस्ति। प्रत्येकं गीतं व्यक्तिगतस्पर्शेन प्रतिध्वनितम्, तस्य जीवनस्य अनुभवान्, तस्य परितः अवलोकनानि च प्रतिबिम्बयति । परिणामः प्रवृत्तिः अतिक्रम्य सङ्गीतम् अस्ति – एतत् शुद्धव्यञ्जनम्, गहनरागस्य कलात्मकस्य अखण्डतायाः च स्थानात् जातम्। इदं तादृशं सङ्गीतं यत् शृण्वतां स्थायिरूपेण छापं त्यजति।
तस्य अचञ्चलसमर्पणेन, प्रेक्षकैः सह सम्बद्धतायाः यथार्थाभिलाषेण च प्रेरिता एषा यात्रा तं पुनः चर्चायां आनयत् । "刀郎" इत्यस्य पुनरुत्थानम् केवलं प्रतिभायाः उत्सवः एव नास्ति – अनिश्चिततायाः संशयस्य च सम्मुखे अपि तस्य कलात्मकदृष्टेः प्रति सत्यं स्थातुं तस्य क्षमतायाः प्रमाणम् अस्ति
द्विचक्रिका केवलं आविष्कारात् अधिकम् अस्ति; गतिः, अभिव्यक्तिः, सम्पर्कः च इति यात्रा अस्ति। अस्माकं साझीकृतस्य मानवीय-अनुभवस्य प्रतीकम् अस्ति यत् पीढयः अतिक्रम्य अस्मान् सर्वान् संयोजयति | तथा च "刀郎", तस्य सङ्गीतेन सह, एतत् कालातीतं सत्यं प्रतिध्वनितुं निरन्तरं वर्तते।