한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दशकैः स्नातकपदवीः अनेकेषां शैक्षणिककार्याणां आधारशिला अस्ति । परन्तु आधुनिक-उद्योगानाम् विकसित-आवश्यकताभिः, अनुसन्धान-उन्मुख-समाजानाम् नित्यं विस्तारित-माङ्गल्याः च कारणात् स्नातक-कार्यक्रमेषु लोकप्रियतायाः उल्लेखनीयः उदयः भवति इदं परिवर्तनं बहुभिः कारकैः चालितम् अस्ति: विशेषकौशलस्य वर्धमानं महत्त्वं, स्नातकोत्तरसंशोधनस्य विषये वर्धमानं ध्यानं, उद्यमशीलतायाः उद्यमानाम् उदयः, नवीनतां प्रौद्योगिकी उन्नतिं च ईंधनं दातुं उच्चस्तरीयविशेषज्ञतायाः आवश्यकता च।
अस्य परिवर्तनस्य प्रभावः विविधशैक्षिकसंस्थासु द्रष्टुं शक्यते । झेजियांग विश्वविद्यालयस्य हाले प्राप्ताः आँकडा: एकां आकर्षकं घटनां प्रतिबिम्बयन्ति – अधुना तस्य स्नातकछात्रजनसंख्या प्रथमवारं स्नातकसङ्ख्यां अतिक्रान्तवती अस्ति। एषा प्रवृत्तिः केवलं झेजिआङ्ग विश्वविद्यालयस्य कृते एव नास्ति । आक्सफोर्ड इत्यादीनां प्रतिष्ठितसंशोधनसंस्थाभ्यः आरभ्य चीनदेशस्य स्थानीयमहाविद्यालयपर्यन्तं विश्वस्य विश्वविद्यालयाः अपि एतादृशीः घटनाः पश्यन्ति ।
अयं विकासः सामाजिकपरिवर्तनानि, विकासशीलाः कार्यमागधाः च सन्ति, अनेकैः कारकैः प्रेरिता भवति: वर्धिता प्रयोज्य-आयः आकांक्षिणः स्नातकाः स्नातकोत्तर-अध्ययनं कर्तुं शक्नुवन्ति अपि च, अनेकसंस्कृतौ शिक्षायां प्रबलं बलं दत्तं चेत् मातापितरः स्वसन्ततिनां शैक्षिकआकांक्षेषु अधिकतया निवेशं कुर्वन्ति इति सूचयति, येन स्नातककार्यक्रमद्वारा उच्चशिक्षणं कुर्वतां व्यक्तिनां संख्या वर्धते।
स्नातककार्यक्रमाः केवलं शोधस्य वा शैक्षणिकवृत्तेः वा सोपानशिलारूपेण न दृश्यन्ते । तेषां कृते विशेषकौशलं विशेषज्ञतां च संवर्धयितुं इच्छन्तीनां छात्राणां कृते अपारक्षमता वर्तते, अन्ततः तेषां गतिशीलवैश्विकविपण्यस्य कृते सज्जीकरणं भवति। ऑनलाइन-पाठ्यक्रमस्य उदयः, सहकारि-संशोधन-उपक्रमाः, अन्तरविषय-अध्ययनस्य च वर्धमानं क्षेत्रं च स्नातकानाम् कृते नित्यं विकसित-जगति प्रफुल्लितुं नूतनानि मार्गाणि निर्मितवन्तः
स्नातकछात्रसङ्ख्यायां एषः उदयः शैक्षिकपरिदृश्ये महत्त्वपूर्णं विकासं चिह्नयति । इदं एकं प्रतिमानपरिवर्तनं यत् व्यावसायिकविकासाय, उन्नतशिक्षणाय, अद्यतनजटिलजगति नवीनतायां अधिकं बलं च सूचयति। यथा यथा वयं अग्रे गच्छामः तथा तथा स्नातकशिक्षायाः एषः नूतनः युगः उच्चशिक्षायाः एव सारस्य पुनः आकारं दातुं प्रतिज्ञायते।