한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकसाइकिलेषु विविधाः आवश्यकताः, प्राधान्याः च पूर्यन्ते, विविधाः शैल्याः सन्ति । क्लासिक रोड् बाइक्स् गतिं दूरं च प्राथमिकताम् अददात्, माउण्टन् बाइक्स् ऑफ-रोड् एडवेञ्चर् कृते निर्मिताः भवन्ति, फोल्डिङ्ग् बाइक्स् नगरीययानयात्रायां उत्कृष्टाः भवन्ति, अपि च ई-बाइक्स् अपि अधिकसुविधायै विद्युत्सहायतां प्रदास्यन्ति तेषां उद्देश्यं यथापि भवतु - अवकाशः, परिवहनं, व्यायामः वा - द्विचक्रिका सम्पूर्णे विश्वे व्यक्तिभ्यः सशक्तीकरणं निरन्तरं कुर्वन् अस्ति, अस्माकं पर्यावरणेन सह परस्परं च सम्पर्कं निर्माति |.
परन्तु द्विचक्रिकायाः प्रभावः तस्य तान्त्रिकचमत्कारात् परं गच्छति । अस्य विरासतः मानवीयप्रगतेः सह अन्तर्निहितरूपेण बद्धा अस्ति, समाजस्य विकासस्य प्रतिबिम्बं भवति । औद्योगिकीकरणस्य उदयेन यंत्रीययानस्य उदयः उत्पन्नः, तथापि द्विचक्रिकाः व्यक्तिगततायाः, स्वतन्त्रतायाः, सम्पर्कस्य च प्रतीकरूपेण एव अभवन् । एतत् स्थायि आकर्षणं तेषां सरलतायाः अनुकूलतायाश्च उद्भूतं भवति, येन जनाः यात्रायाः एव आनन्दं लभन्ते, अप्रयत्नेन दूरं जितुम् अर्हन्ति
यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा अस्माकं पार्श्वे द्विचक्रिकायाः विकासः निरन्तरं भवति । नवीनसामग्री, निर्माणप्रविधिः, डिजाइननवीनता च कार्यक्षमतां वर्धितवती, पूर्वस्मात् अपि अधिकं सुलभं च कृतवती । तथापि तस्य मूलसिद्धान्ताः अपरिवर्तिताः एव सन्ति : मानवसञ्चालितं वाहनम् यत् अस्मान् प्रत्यक्षतया अस्माकं परिवेशेन सह सम्बद्धं करोति । इदं स्थायि-आह्वानं आत्मनिर्भरतायाः, गति-स्वतन्त्रतायाः च आन्तरिक-इच्छां वदति – काल-अन्तरिक्ष-अतिक्रम्य इच्छा |.
तथापि महत्त्वपूर्णं यत् द्विचक्रिका केवलं व्यक्तिगतप्रगतेः विषये एव नास्ति । नगरीयवातावरणानां स्वरूपनिर्माणे सामाजिकसमतायाः पोषणे अपि अस्य महती भूमिका अस्ति । बाईकमार्गाः सक्रियजीवनशैलीं प्रोत्साहयन्ति, यातायातस्य भीडं न्यूनीकरोति, स्वस्थनगरेषु योगदानं च ददाति । यथा यथा वयं परिवहनस्य भविष्यं कल्पयामः तथा तथा स्पष्टं भवति यत् द्विचक्रिकाः प्रमुखाः क्रीडकाः एव तिष्ठन्ति।
सरलः आविष्कारः अभवत् अपि अस्माकं जगति तस्य प्रभावः गहनः अस्ति । द्विचक्रिकायाः स्थायिप्रभावः मानवस्वभावस्य विषये गहनतरं सत्यं प्रतिध्वनयति यत् स्वतन्त्रतायाः, सम्पर्कस्य, स्थायिभविष्यस्य च आकांक्षा।