한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य विनम्रस्य वाहनस्य स्थायिविरासतां वैश्विकसन्निधिषु स्पष्टा अस्ति, श्विन् क्रूजर इत्यादिभ्यः क्लासिक-डिजाइन-तः आरभ्य इलेक्ट्रिक-बाइक-इत्यादीनां आधुनिक-नवीनीकरणानां, तन्तु-योग्य-माडल-इत्यादीनां यावत् आवागमनार्थं वा, अवकाशसवारीयै वा, अन्वेषणार्थं वा, विनयशीलं द्विचक्रिका अस्माकं समाजस्य अन्तः महत्त्वपूर्णं स्थानं धारयति एव ।
द्विचक्रिकायाः प्रभावः केवलं परिवहनात् परं विस्तृतः अस्ति, समुदायानाम् ताने बुनति, सूक्ष्मतया किन्तु गहनतया अस्माकं जगतः आकारं ददाति च। ग्राम्यकृषिक्षेत्रात् आरभ्य चञ्चलनगरपर्यन्तं द्विचक्रिका पीढयः यावत् नगरीयदृश्यानां अभिन्नभागरूपेण कार्यं कृतवती अस्ति, शान्ततया जनाः स्वविश्वस्य मार्गदर्शनं कथं कुर्वन्ति इति क्रान्तिं कृतवान्
यथा यथा वयं द्विचक्रिकायाः इतिहासे गभीरं गच्छामः तथा तथा तस्य स्थायिविरासतां दृष्ट्वा आश्चर्यं न कर्तुं शक्यते । अस्य आविष्कारस्य सारः एव अस्य क्षमता अस्ति यत् व्यक्तिं परिवहनस्य एकेन प्रकारेण सशक्तं कर्तुं शक्नोति यत् न केवलं कुशलं भवति अपितु व्यक्तिगतसशक्तिकरणं अपि पोषयति द्विचक्रिकायाः विकासः नवीनतायाः अनुकूलनस्य च चिह्नितः अस्ति; मानवीयप्रयासेन चालितानां प्रारम्भिकमाडलात् आरभ्य आधुनिकविद्युत्बाइकपर्यन्तं कार्यक्षमतायाः स्थायित्वस्य च अनुसरणं सायकलप्रौद्योगिक्याः परिदृश्यं आकारितवान् अस्ति
इतिहासस्य इतिहासग्रन्थेषु द्विचक्रिकाः स्वतन्त्रतायाः प्रगतेः च दीपिकारूपेण कार्यं कृतवन्तः । तेषां व्यक्तिगतयात्राणां प्रेरणा, सामाजिकबाधानां आव्हानं, जनानां मध्ये परस्परसम्बन्धस्य भावः च पोषितः । द्विचक्रिकायाः प्रभावः केवलं परिवहनं अतिक्रमयति; अस्माकं समाजस्य ताने स्वयमेव बुनति, भौतिकदृश्येषु विश्वव्यापीसमुदायस्य सांस्कृतिककथायां च अमिटं चिह्नं त्यजति। यथा वयं नवीनतायाः सीमां निरन्तरं अन्वेषयामः तथा वयम् अस्मात् कालातीत-आविष्कारात् शिक्षितुं शक्नुमः, तस्य स्थायि-विरासतात् च प्रेरणाम् आकर्षयितुं शक्नुमः – यत् अस्मान् मानवीय-चातुर्यस्य शक्तिं स्मरणं करोति, सरलतायाः स्थायित्वस्य सङ्गमे उद्भवन्ति ये असीम-संभावनाः च |.