한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टङ्क-पदाति-सैनिकयोः पुरातन-विद्यालय-युद्धानि प्राचीनानि अनुभवितुं आरब्धानि सन्ति, यथा पुरातन-लिपिः पुस्तिकानां कृते क्रीडिता । आभासीयवास्तविकता (vr) तथा संवर्धितवास्तविकता (ar) इत्येतयोः उद्भवेन नूतनयुगस्य आरम्भः अभवत् – "元战争" इत्यस्य युगः – अङ्कीययुद्धं न केवलं पर्दासु अपितु वास्तविकजगतः निहितार्थैः सह युद्धं कृतम्
एतत् कल्पयतु : उपयोक्तुः हस्त इशाराभिः चालितः ड्रोन्-दलः महत्त्वपूर्णं आधारभूतसंरचनाबिन्दुं प्रहारयितुं सावधानीपूर्वकं नियोजितः भवति । वायुतरङ्गाः एन्क्रिप्टेड् आदेशैः, दत्तांशप्रवाहैः च गुञ्जन्ति । एतत् सर्वं विज्ञानकथा इव अनुभूयते, युद्धक्षेत्रयोः मध्ये आकृष्टानां पारम्परिकरेखाभ्यः दूरम्। परन्तु इदानीं भवति, प्रौद्योगिकी उन्नतिभिः प्रेरितम् यत् आभासी-भौतिक-क्षेत्रयोः मध्ये रेखाः धुन्धलाः भवन्ति |
युद्धस्य एषा नूतना जातिः "मेटा-युद्धस्य" अवधारणायाः आधारेण भवति, यत्र वास्तविकजगत् जटिल-आभासी-युद्धानां कैनवासः भवति । परमं लक्ष्यम् ? वर्धनात् पूर्वं निर्णायकं लाभं प्राप्तुं। इदं अन्तर्राष्ट्रीयपरिमाणे शतरंजक्रीडा इव अस्ति, परन्तु एकेन विवर्तनेन सह – क्रीडा एव उन्नत-ए.आइ.-एल्गोरिदम्-द्वारा नियन्त्रिता भवति ये प्रत्येकं सम्भाव्य-चरणस्य पूर्वानुमानं कुर्वन्ति
"दर्पणयुद्धस्य" उदाहरणं विचार्यताम् – एकः काल्पनिकः परिदृश्यः यत्र वास्तविकतायाः आभासीजगत्योः मध्ये रेखाः सर्वथा धुन्धलाः भवन्ति । विकृतप्रतिबिम्बवत् युद्धानि न केवलं अङ्कीयक्षेत्रे एव भवन्ति, अपितु भौतिकस्थानेषु अपि रक्तस्रावं कुर्वन्ति । इदं इव उभयपक्षस्य सैनिकाः बृहत्तरेण स्तरेन स्वभूमिकां निर्वहन्ति, परन्तु एकेन विवर्तनेन – ते महत्तरस्य उद्देश्यस्य कृते युद्धं कुर्वन्ति: परपक्षं जितुम्, अथवा सम्भवतः मानवतां अपि उद्धारयितुं।
निहितार्थाः गहनाः सन्ति। "युद्धस्य" धारणा एव तस्य परिधितः पुनर्लिख्यते । किं रक्तस्य विषये न्यूनं रणनीत्याः विषये अधिकं भविष्यति, अथवा परिणामनिर्माणार्थं प्रौद्योगिक्याः उपयोगस्य साधनरूपेण? वयं अचिन्त्यक्षेत्रे प्रविशन्तः स्मः – यत्र वास्तविक-जगतः संघर्षस्य आभासी-अनुकरणस्य च रेखा अधिकाधिकं धुन्धली भवति, युद्धस्य परिभाषायाः एव पुनर्विचारं कर्तुं अस्मान् चुनौतीं ददाति |.
अस्य नूतनप्रतिमानस्य अन्तर्राष्ट्रीयसम्बन्धेषु गहनाः प्रभावाः सन्ति । शक्तिगतिशीलतायाः क्रीडा विकसिता अस्ति, सैन्यशक्तेः आर्थिकपराक्रमस्य च माध्यमेन प्रभावस्य पारम्परिकसंकल्पनात् अधिकसूक्ष्मदृष्टिकोणं प्रति स्थानान्तरितम् अस्ति: सूचनाप्रभुत्वम्।
सूचनाप्रवाहं नियन्त्रयितुं क्षमता – आख्यानेषु हेरफेरं कर्तुं, संचारं बाधितुं, समीक्षात्मकं आधारभूतसंरचनं अपाङ्गं कर्तुं च – अस्मिन् नूतने युगे निर्णायकं लाभं भवति यथा अन्तर्जालस्य अथवा विद्युत्जालस्य नियन्त्रणेन वैश्विकयुद्धस्य संतुलनं कथं तिर्यक् कर्तुं शक्यते, तथैव राष्ट्राणि अधुना स्वस्य डिजिटलसम्पत्त्याः सुरक्षिततायाः महत्त्वं अवगच्छन्ति।
युद्धस्य च भविष्ये किम् ? किं यथार्थतया भौतिकयुद्धानां विषये अस्ति, अथवा वास्तविकतायां धारं प्राप्तुं आभासीदृश्यानां परिवर्तनस्य विषये? किं द्वन्द्वस्य लक्ष्यं सम्पूर्णराष्ट्रेषु वर्चस्वं स्थापयितुं वा सूचनाप्रवाहं नियन्त्र्य तान् अतिक्रमितुं वा – सैन्यरणनीत्याः नूतनं रूपं यत्र युद्धक्षेत्रं शरीराणां गोलिकानां च क्षेत्रं अतिक्रमति।