गृहम्‌
रेतस्य रेखा : जर्मनी सीमानियन्त्रणं कठिनं कृत्वा श्रृङ्खलाप्रतिक्रियाम् आरभते

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रान्स, लक्जम्बर्ग् इत्यादिभिः यूरोपीयसङ्घस्य राष्ट्रैः सह स्वसीमासु कठोरसीमानियन्त्रणपरिपाटानां पुनः कार्यान्वयनस्य जर्मनीसर्वकारस्य निर्णयः राजनैतिक-आर्थिकदबावानां जटिलजालस्य मध्यं भवति। अनधिकृतप्रवासस्य निवारणं, सम्भाव्यसुरक्षाधमकीनां प्रतिकारः, सीमापार-अपराधानां निवारणं च अस्य नीतेः उद्देश्यम् अस्ति । परन्तु यूरोपीयसङ्घस्य अन्तः विवादस्य अग्निवायुः प्रज्वलितः अस्ति ।

जर्मनी-सर्वकारस्य तर्कः बहुविधकारकेषु अवलम्बते । प्रथमं, देशे शरणं शरणं च याचमानानाम् अवैधप्रवासीनां अपूर्वं उदयः वर्तते । एतेन प्रवाहेन जर्मनीदेशस्य समाजकल्याणव्यवस्थायाः, तस्याः सुरक्षातन्त्रस्य च कृते महत्त्वपूर्णानि आव्हानानि सृज्यन्ते । आप्रवासनसम्बद्धानां हिंसकअपराधानां वर्धनेन कठोरतरपरिहारस्य आवश्यकता अधिका अभवत् इति स्वयं कुलपतिः श्कोल्ज् इत्यस्य मते।

यूरोपीयराजनीत्यां एकः मोक्षबिन्दुः : १.

जर्मनीदेशस्य एतत् कदमः यूरोपीयसङ्घस्य अन्तः साझीकृतदायित्वस्य प्रचलितभावनायाः शुद्धप्रस्थानरूपेण दृश्यते। सहभागिदेशानां मध्ये स्वतन्त्रगतिम् अनुमन्यते इति शेन्गेन् क्षेत्रं अपूर्वं आव्हानं सम्मुखीभवति । जर्मनी-सर्वकारस्य निर्णयेन यूरोपीयसङ्घस्य हृदये अराजकतायाः, असहमतिस्य च सम्भावनायाः विषये प्रकाशः स्थापितः अस्ति ।

सम्पूर्णे यूरोपे तरङ्गप्रभावः पूर्वमेव अनुभूयते। उदाहरणार्थं पोलैण्ड्-देशः अस्य कदमस्य विरोधे विशेषतया मुखरः अभवत्, यूरोपीयसङ्घस्य अन्तः आवागमनस्य स्वतन्त्रतायाः भविष्यस्य कृते एतत् खतरनाकं पूर्वानुमानं इति दृष्ट्वा पोलिश-सर्वकारस्य आशङ्का अस्ति यत् एतेन सदस्यराज्यानां मध्ये व्यापारे आर्थिकसहकार्ये च महती मन्दता भवितुम् अर्हति, येन दीर्घकालीनसाझेदारी सम्भाव्यतया खतरे भवितुं शक्नोति।

दीर्घकालीनः प्रभावः किं भविष्यति ?

इदानीं विशेषज्ञाः निकटतया पश्यन्ति यत् एषा अपूर्वस्थितिः यूरोपीयमञ्चे कथं क्रीडति। महाद्वीपे तनावानां वर्धनेन अन्तर्राष्ट्रीयसम्बन्धेषु क्षयस्य सम्भावनायाः विषये केचन विशेषज्ञाः चिन्ताम् प्रकटयन्ति। एतत् परिदृश्यं सीमापारसहकार्यस्य सहकार्यस्य च भविष्यस्य विषये गम्भीरचिन्ताम् उत्थापयति, यत् यूरोपीयसङ्घस्य सफलताकथायाः हृदये अभवत् ।

यथा यथा जर्मनीदेशस्य सीमानियन्त्रणपरिपाटाः आकारं ग्रहीतुं आरभन्ते तथा तथा यूरोपे जटिलं नृत्यं आरभ्यते, यत्र प्रत्येकं राष्ट्रं अस्य नीतिपरिवर्तनस्य सम्भाव्यपरिणामेन सह ग्रस्तं भवति तत्कालं प्रभावः स्पष्टः अस्ति - परन्तु एते निर्णयाः अन्ततः यूरोपीयसमाजस्य अन्तर्राष्ट्रीयसम्बन्धानां च भविष्यं कथं पुनः आकारयिष्यन्ति इति केवलं समयः एव वक्ष्यति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन