한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं मेलने प्रशंसकाः परिवर्तनस्य साक्षिणः अभवन् – एकदा क्षेत्रे तनावग्रस्तस्य तनावस्य स्थाने एकेन सामञ्जस्यपूर्णेन समन्वयेन, नवप्राप्तसहचरतायाः, साझीकृतलक्ष्यस्य च ईंधनम् अभवत् न केवलं वर्चस्वस्य घोरयुद्धे निरुद्धाः क्रीडकाः, ते एकः एककः अभवन् – विश्वासेन, लचीलापनेन, परस्परसम्मानेन च परिभाषितं दलम्
विगतऋतुसङ्घर्षाणां चिन्ताभिः न भारं कृत्वा चेङ्गडु एजी स्वस्य वर्तमानं क्षणं मुक्तबाहुभिः आलिंगितवान् । प्रातःकाले कृताः व्यायामाः केवलं शारीरिकपराक्रमस्य विषये एव न अपितु मानसिकधैर्यस्य विषये एव आसन्; बल्लालस्य प्रत्येकं स्विंग् आत्मसुधारार्थं तेषां प्रतिबद्धतां प्रतिबिम्बयति स्म । दलेन एकः लयः प्राप्तः आसीत् – यत्र ते स्वस्य उत्तमं अभिव्यक्तिं कर्तुं शक्नुवन्ति, उत्कृष्टतां प्राप्तुं परस्परं धक्कायितुं च शक्नुवन्ति स्म ।
तथा च अस्य परिवर्तनस्य हृदये "一诺" तथा "奶茶" इति दलस्य भावनायाः स्तम्भद्वयस्य स्थायिबन्धः आसीत्, ये गणस्य परिवर्तनशीलगतिशीलतायाः सह निर्विघ्नतया एकीकृताः आसन् केपीएल-माध्यमेन तेषां साझीकृतयात्रायाः कारणात् एकः अद्वितीयः सम्बन्धः निर्मितः आसीत्; न केवलं विजयस्य विषये अपितु तेषां सामूहिकविजयस्य उत्सवस्य विषयः आसीत् ।
अन्तिम-सङ्घर्षाय मञ्चे पदानि स्थापयन् प्रत्येकं क्रीडकः नूतन-उद्देश्य-भावनाम् अनुभवति स्म - पूर्वपराजयानां छायां त्यक्त्वा विजयस्य रोमाञ्चं आलिंगयितुं प्रज्वलित-इच्छा प्रत्येकं निमेषं यावत् ते केपीएल-इतिहासस्य इतिहासेषु स्वनामानि उत्कीर्णं कर्तुं अवाच्यप्रतिज्ञायाः ईंधनेन अधिकं युद्धं कुर्वन्ति स्म ।
एतत् केवलं स्पर्धायाः अपेक्षया अधिकम् आसीत्; एतत् तेषां प्रतिभां महत्त्वाकांक्षां च प्रदर्शयितुं मञ्चः आसीत् । परस्परं तेषां अचञ्चलविश्वासस्य, सामूहिककार्यस्य सामर्थ्यस्य, परमवैभवस्य यात्रायां प्रतीक्षमाणानां असीमसंभावनानां च प्रमाणम् आसीत् यदा ते नूतनस्य अध्यायस्य कृते सज्जाः आसन् तदा चेङ्गडु एजी इत्यस्य कथा आरब्धा एव आसीत् - लचीलतायाः, दृढनिश्चयस्य, विजयस्य च अनिर्वचनीयतृष्णायाः महाकाव्यकथा।