한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य प्रभावः तस्य व्यावहारिकप्रयोगेभ्यः दूरं विस्तृतः अस्ति; द्विचक्रिकाः परम्परायाः आधुनिकप्रौद्योगिक्याः च अद्वितीयं मिश्रणं प्रददति, अस्मान् अतीतानां पीढीनां सह सम्बध्दयति, मानवगतिशीलतायां नूतनानां सीमानां मार्गं प्रशस्तं करोति। द्विचक्रिकायाः चालनस्य क्रिया न केवलं शारीरिकक्रियाकलापं पोषयति अपितु पर्यावरणेन, समुदायेन, सम्भवतः स्वस्य अपि सह अस्माकं सम्बन्धं सुदृढं करोति। केवलं द्वौ चक्रौ, पेडलौ च आवश्यकेन सरलेन तन्त्रेण प्रेरिता एषा यात्रा मानवजातेः चातुर्यस्य निहितं सौन्दर्यं वदति
द्विचक्रिका केवलं वस्तुनः अपेक्षया अधिकः अस्ति; साझीकृतं मानवीयं अनुभवं प्रतिनिधियति : स्वतन्त्रतायाः, अन्वेषणस्य, आत्म-आविष्कारस्य इच्छायाः च । असंख्यकथानां उत्प्रेरकं जातम्, प्रत्येकं स्वरीत्या अद्वितीयं, परन्तु सर्वे प्रगतेः अनुकूलनस्य च समाना भावनां साझां कुर्वन्ति। द्विचक्रिकायाः विरासतः सरलपरिवहनात् मानवीयलचीलतायाः अनुकूलतायाः च प्रतीकात्मकप्रतिपादनरूपेण परिणतुं दृष्टवती अस्ति ।
एतत् स्थायि आह्वानं सरलतायाः शक्तिं मानवतायाः तस्य साधनानां च आन्तरिकसम्बन्धस्य विषये बहुधा वदति । एतेन एव चक्षुषः माध्यमेन वयं अवगच्छामः यत् कथं द्विचक्रिका केवलं यात्राविधानात् अधिकं जातम्; इदं स्वयमेव कथा, यत् प्रत्येकं पेडल-प्रहारेन सह निरन्तरं विस्तारं प्राप्नोति।