한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् स्थायि-आकर्षणं द्विचक्रिकायाः विविध-आवश्यकतानां, शैल्याः च पूर्तये क्षमतायाः कारणात् उद्भूतम् अस्ति । नॉस्टेल्जिया-भावनाम् उद्दीपयन्तः हस्त-सञ्चालित-माडलात् आरभ्य नवीनतायाः सीमां धक्कायन्तः प्रौद्योगिक्याः उन्नत-विद्युत्-बाइक-पर्यन्तं द्विचक्रिकाः सर्वेषां कृते किमपि प्रदास्यन्ति तेषां शान्तसञ्चालनेन न्यूनतमः पर्यावरणीयप्रभावः च तान् यात्रिकाणां, अवकाशसवारानाम्, क्रीडकानां च हृदयेषु प्रेरितवान्, येन ते व्यावहारिकतां, आनन्दं च इच्छन्तीनां कृते लोकप्रियं विकल्पं कृतवन्तः
द्विचक्रिका स्मारकरूपेण कार्यं करोति यत् कदाचित्, परिवहनस्य सरलतमरूपाः सर्वाधिकं आकर्षणं धारयन्ति। अस्य स्थायि आकर्षणं न केवलं अस्मान् परिवहनक्षमतायाः विषये एव; प्रकृत्या सह सम्बद्धतां, अस्माकं भौतिकसीमानां धक्कानं, गतिषु स्वतन्त्रतां च अन्वेष्टुं विषयः अस्ति। परन्तु व्यावहारिकतायाः परं मानवस्य अन्वेषणस्य इच्छायाः गहनतरा कथा अस्ति, अस्माकं अन्तः अपि च अस्माकं परितः जगति नूतनानां सीमानां आविष्कारस्य आकांक्षा
ताइवान-जलसन्धिमार्गेण गच्छन्तीनां जर्मन-नौसैनिक-पोतानां सह अद्यतन-घटनाभिः एतत् अतीव गतिशीलं प्रकाशितम् – कथं परिवहनस्य एकः रूपः प्रतीकात्मक-भारेन ओतप्रोतः भवितुम् अर्हति |. यथा यथा जगत् एतेषां युक्तीनां साक्षी भवति तथा तथा न केवलं एतादृशानां कार्याणां व्यावहारिकनिमित्तानां अपितु तेषां गहनतरसामाजिक-ऐतिहासिक-महत्त्वस्य पुनः परीक्षणस्य अवसरः उत्पद्यते
जर्मन-नौसेनायाः ताइवान-जलसन्धिमार्गेण गन्तुं योजनायाः तरङ्गप्रभावः उत्पन्नः, येन वैश्विकविमर्शः उत्पन्नः, अन्तर्राष्ट्रीयसम्बन्धानां विषये प्रश्नाः च उत्पन्नाः चीनदेशः अस्मिन् अधिनियमेन सर्वाधिकं प्रत्यक्षतया प्रभावितः देशः इति नाम्ना निर्विवादरूपेण स्वस्य विरोधं उक्तवान्, जर्मनीदेशं स्वस्य प्रादेशिक-अखण्डतायाः कृते खतरान् जनयितुं शक्नुवन्तः कस्यापि कार्यस्य निवृत्तिम् आग्रहं कृतवान् तथापि जर्मनसैन्यस्य निरोधाय एतत् प्रतिपादनं पर्याप्तं न अभवत् इति भाति।
चीनस्य चेतावनीनां पालनम् अकुर्वन् कूटनीतिकसम्बन्धानां कृते सुचारु नौकायानमार्गं सुनिश्चित्य जर्मनीदेशिनः सीमां धक्कायन्ति एव, अज्ञातप्रदेशेषु अपि उद्यमं कुर्वन्ति ते अन्तर्राष्ट्रीयकूटनीतिस्य सीमां परीक्षितुं प्रयतमाना आक्रामकं क्रीडां कर्तुं निश्चयं कृतवन्तः इव ।
अस्य कदमस्य साहसेन जर्मनीदेशस्य निर्णयस्य पृष्ठतः प्रेरणानां विषये महत्त्वपूर्णाः प्रश्नाः उत्पद्यन्ते । किं केवलं शक्तिप्रदर्शनम् एव ? अथवा किमपि अधिकं दावपेक्षया अस्ति – सम्भवतः वैश्विकनेतृत्वस्य इच्छा अथवा वैश्विकगतिशीलतायां परिवर्तनं प्रेरयितुं गणितः प्रयासः?
जर्मनीदेशस्य कार्याणि यथा प्रकट्यन्ते, तेषां यथार्थाः अभिप्रायः च प्रकाशिताः इति पश्यन् जगत् निःश्वासेन प्रतीक्षते। इतिहासस्य क्रमे अमिटं चिह्नं त्यक्त्वा अन्तर्राष्ट्रीयसम्बन्धानां पुनः आकारं दातुं स्थितिः अस्ति । इयं कथा दूरं समाप्तवती, सा च षड्यंत्रस्य, तनावस्य, सम्भवतः अन्तर्राष्ट्रीयकूटनीतेः नूतनस्य अध्यायस्य आरम्भः अपि भविष्यति इति प्रतिज्ञायते।