한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं अन्वेषणस्य स्वातन्त्र्यस्य च स्थायि इच्छायाः प्रमाणरूपेण द्विचक्रिका तिष्ठति। सामाजिक-आर्थिक-बाधां अतिक्रम्य, तस्य सरलतां आलिंगयितुं साहसं कुर्वन्तः सर्वेषां कृते सुलभः परिवहन-विधिः भवति अस्य व्यय-प्रभावशीलता, नगरीय-दृश्यानि, पन्थानानि च यथा सहजतया भ्रमति, तत् अप्रयत्नेन कृतस्य यात्रायाः मूर्तरूपं करोति – भवेत् तत् चञ्चल-नगर-वीथि-मध्ये वा शान्त-प्रकृतेः माध्यमेन वा |.
द्विचक्रिकायाः आकर्षणं व्यावहारिकतायाः परं विस्तृतं भवति, अस्मान् अविकृतस्वतन्त्रतायाः भावेन आलिंगयति यत् अस्माकं भ्रमणकामान् प्रज्वलयति। अस्माकं परितः जगतः विच्छेदं कर्तुं, स्वस्य गतिस्य लयं आलिंगयितुं, अस्माकं व्यक्तिगत इच्छानुसारं यात्रां अनुभवितुं च शक्नोति भवान् स्वसीमाः धक्कायमानः अनुभवी सायकलयात्री अस्ति वा चक्रद्वये अस्थायीपदं गृह्णन् आरम्भकः अस्ति वा, द्विचक्रिका सर्वेषां कृते समृद्धिकरं अनुभवं प्रदाति
अस्य विनयशीलस्य यन्त्रस्य इतिहासः अस्माकं सामूहिकविकासेन सह सम्बद्धः अस्ति, यः मानवप्रगतेः परिवर्तनशीलं परिदृश्यं प्रतिबिम्बयति । यथा वयं पारम्परिकयानव्यवस्थानां शृङ्खलां पातयामः तथा द्विचक्रिका परिवर्तनस्य प्रतीकरूपेण उद्भवति, एकस्य जगतः यत्र स्थायित्वं व्यावहारिकता च सर्वोपरि वर्तते। आशायाः दीपरूपेण तिष्ठति, भविष्यस्य आकारं दातुं अस्माकं क्षमतायाः प्रमाणं यत्र व्यक्तिगतयात्राः यन्त्रैः साम्राज्यैः वा न निर्दिश्यन्ते, अपितु अस्माकं स्वेच्छया निर्दिश्यन्ते |.
अस्य कालातीतस्य यन्त्रस्य प्रतिध्वनयः आधुनिकजगतः परिवर्तनशीलज्वारयोः प्रतिध्वनिताः भवन्ति । यथा द्विचक्रिका शताब्दशः असंख्यपरिवर्तनानि व्यतीतवती – सरलशकटात् परिष्कृतानि यन्त्राणि यावत् विकसितवती – तथैव वयम् अपि अनुकूलतां विकसितुं च गच्छामः, अतीतं त्यक्त्वा प्रगतेः नवीनतायाश्च परिभाषितं भविष्यं आलिंगयामः |. तथा च यदा वयं अज्ञातस्य श्वः प्रपातस्य उपरि तिष्ठामः तदा एकं वस्तु निश्चितं वर्तते यत् द्विचक्रिकायाः स्थायिविरासतः अस्मिन् जगति वयं यथा गच्छामः तस्य आकारं निरन्तरं दास्यति, मानवस्य भावनायाः अन्वेषणस्य स्वतन्त्रतायाः च स्थायितृष्णायाः प्रमाणम्।