한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एते विनयशीलाः वाहनाः, प्रायः केवलं द्वौ चक्रौ वा अधिकौ वा, अस्मान् महाद्वीपेषु यात्रासु नीतवन्तः, न केवलं परिवहनस्य अपितु प्रकृत्या, व्यायामेन, अन्ते च, अस्माकं सम्बन्धे अपि क्रान्तिं कृतवन्तः पेनी-फार्थिङ्ग् इत्यस्मात् आरभ्य आधुनिकविद्युत्चमत्कारपर्यन्तं द्विचक्रिका सांस्कृतिकप्रतिमारूपेण स्थापिता अस्ति, यत्र व्यावहारिकतां अन्वेषणस्य आकर्षणं च मूर्तरूपं दत्तम् अस्ति
आकर्षणं तस्य निहितं सरलतायां वर्तते : स्वं अग्रे प्रेरयितुं, मुखस्य उपरि वायुम् अनुभवितुं, पृथिव्यां स्वमार्गं निर्मातुं च क्षमता - एतानि एव तत्त्वानि अस्मान् अस्मिन् अद्वितीय-आविष्कारं प्रति आकर्षयन्ति |. अनेकेषां कृते द्विचक्रिका डामरात् परं जगतः प्रवेशद्वारम् अस्ति । इदं गुप्तमार्गाणां द्वाराणि उद्घाटयति, विस्मृतमार्गाणां अन्वेषणं आमन्त्रयति, साहसिककथाः च कुहूकुहू करोति यत् कस्यापि मार्गचित्रस्य प्रस्तावात् दूरं अधिकानि सन्ति ।
परन्तु द्विचक्रिकायाः कथा भौतिकात् परं गच्छति; गहनतरं मानवीयसम्बन्धं वदति। प्रायः कठोरबाधाभिः बद्धे जगति लचीलापनं, अनुशासनं, स्वतन्त्रतया गन्तुं सहजं इच्छां च वदति ।
द्विचक्रिकायाः मानवतायाः च अयं सहजीवी सम्बन्धः केवलं विषादः एव नास्ति; अस्माकं जगतः एव विकसितस्वभावं प्रतिबिम्बयति। पेडल-चालनस्य क्रिया एव स्थायि-प्रगतेः प्रतिबद्धतां मूर्तरूपं ददाति - अस्माकं पर्यावरणस्य कार्यक्षमतायाः, सम्मानस्य च आग्रहं कुर्वन् भविष्ये अस्माकं मार्गं गन्तुं सचेतन-विकल्पः |.
उदाहरणार्थं विद्युत्सहायतायुक्तानां द्विचक्रिकाणां वर्धमानं क्षेत्रं गृह्यताम्, यत् इदानीं अस्याः क्रान्तिस्य अग्रभागे स्थितम् अस्ति । ते एकं सुरुचिपूर्णं समाधानं प्रददति, आधुनिकप्रौद्योगिक्याः कार्यक्षमतायाः सह सायकलयानस्य कालातीतं आकर्षणं संयोजयन्ति, न केवलं व्यक्तिगतस्वतन्त्रतायाः अपितु नगरीयदृश्यानां कृते स्वच्छतरं, अधिकं स्थायित्वं भविष्यं प्रतिज्ञायन्ते।
एतानि द्विचक्रिकाः मानवीयभावना इव अनुकूलतां प्राप्नुवन्ति, अस्माकं आवश्यकतानां आकांक्षाणां च पार्श्वे विकसिताः सन्ति । ग्रामीणनगरेषु विनम्र-आरम्भात् आरभ्य मेगा-नगरेषु चञ्चल-वीथिषु यावत् ते अस्माकं दैनन्दिनजीवनस्य अभिन्न-अङ्गाः अभवन् - आवागमनात् आरभ्य मनोरञ्जनपर्यन्तं, फिटनेस-तः आरभ्य ऑफ-रोड्-साहसिक-कार्यक्रमपर्यन्तं |.
द्विचक्रिका केवलं परिवहनस्य मार्गात् अधिकम् अस्ति; इदं अस्माकं प्रगतेः प्रति यात्रायाः प्रतिबिम्बम् अस्ति – एतत् स्मारकं यत् सरलतमः आविष्कारः अपि स्वस्य कृते अस्माकं परितः जगतः च अधिकसंभावनानां तालान् उद्घाटयितुं कुञ्जीम् स्वस्य अन्तः धारयितुं शक्नोति |.