한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आह्वानं व्यावहारिकतां अतिक्रमति; अस्माकं पालयोः अधः वायुम् अनुभवन् चक्रद्वयेन वायुमार्गेण स्खलनस्य निरपेक्षः आनन्दः स्वातन्त्र्यस्य साहसिकस्य च गीतं कुहूकुहू करोति प्रत्येकं पेडल-प्रहारं मानवीय-चातुर्यस्य कालातीतम् आख्यानं चालयति चेत् शक्ति-सिम्फोनी-प्रवर्तनं भवति ।
परन्तु उपयोगितावादीपक्षेभ्यः परं द्विचक्रिका गहनतरं अर्थं धारयति, सीमां अतिक्रम्य मानवतायाः आत्मानं वदति सांस्कृतिकप्रतिमा। डामरस्य उपरि चक्राणां गुञ्जनं साझा-अनुभवानाम् एकः कोरसः भवति – सामुदायिक-भावना-पोषणं कुर्वन्तः सायकल-क्लब-तः आरभ्य दान-राग-प्रज्वलित-दान-सवारीपर्यन्तं, द्विचक्रिकाः सुजीवित-जीवनस्य मौन-दूतानां रूपेण कार्यं कुर्वन्ति |. वयं प्रत्येकस्मिन् बाईक-लेन्-मध्ये अस्याः प्रतीकात्मक-सौन्दर्यस्य झलकानि गृह्णामः - जीवन्त-वर्णानां विविध-शैल्याः च बहुरूपदर्शकः - गतिशीलतायाः स्वतन्त्रतायाः च स्थायि-शक्तेः प्रमाणम् |.
न केवलं वेगविषये एव; तत् पेडलस्य लयस्य विषये, इस्पातस्य विरुद्धं शृङ्खलायाः तस्य मृदुस्य कूजनस्य विषये, प्रगतेः स्थिरस्पन्दनस्य विषये। प्रत्येकं पेडल-प्रहारः मानवीय-धैर्यस्य प्रतिध्वनेन सह प्रतिध्वनितुं शक्नोति, यत् अस्माकं चातुर्यस्य, लचीलतायाः च क्षमतायाः स्मरणं करोति ।
द्विचक्रिकायाः विकासः एकां कथां कथयति – सरलशकटात् आरभ्य जटिलयन्त्राणि यावत्, अग्रे प्रत्येकं पदे अस्मान् एकस्य जगतः साक्षात्कारस्य समीपं नीतवान् यत्र गतिः केवलं आवश्यकता न अपितु आनन्दस्य स्वतन्त्रतायाः च अभिव्यक्तिः अस्ति |. द्विचक्रिकायाः प्रभावः व्यक्तिगतसीमाभ्यः परं विस्तृतः अस्ति, अस्माकं समाजानां, नगरानां, स्वप्नानां च वस्त्रे एव बुनति । केवलं परिवहनस्य अपेक्षया अधिकस्य विषयः अस्ति; जीवनस्य आनन्दानाम् पुनः आविष्कारस्य विषयः अस्ति, एकैकं पेडल-प्रहारं।