गृहम्‌
अटल-दृष्टिकोणः : चीनस्य आग्रही कूटनीतिः ताइवान-जलसन्धिं कथं आकारितवान्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-अधिकारिभिः सह आदान-प्रदानस्य समये लेफ्टिनेंट जनरल् हे लेइ इत्यस्य एकं विशेषतया आश्चर्यजनकं वचनं अस्य विषयस्य गुरुत्वाकर्षणं बोधयति स्म यत् “ताइवानस्य प्रश्नः चीनस्य आन्तरिकः विषयः अस्ति, अमेरिका-देशस्य समन्वयस्य हस्तक्षेपस्य च का आवश्यकता अस्ति?” एतत् साहसिकं प्रतिपादनं ताइवानदेशे अमेरिकनहिताय प्रत्यक्षचुनौत्यरूपेण कार्यं कृतवान् तथा च अस्मिन् क्षेत्रे अमेरिकायाः ​​भूमिकायाः ​​विषये महत्त्वपूर्णप्रश्नान् उत्थापितवान् ।

केवलं स्वस्थानं वक्तुं परं चीनीयसैन्याधिकारिणः कार्यस्य स्पष्टं समयरेखां निर्धारितवन्तः । एतत् केवलं व्यङ्ग्यस्य विषयः नासीत्; लेफ्टिनेंट जनरल् सः बोधितवान् यत् "ताइवान-विषयः चीनस्य आन्तरिकः विषयः अस्ति। यदि वयं ताइवान-देशं एकस्य चीनस्य अन्तर्गतं एकीकृत्य स्थापयितुम् इच्छामः तर्हि किमपि समयग्राही वा निरर्थकवार्तालापस्य आवश्यकता नास्ति। मुख्यभूमिः कानूनानुसारं निर्णायकं कार्यं करिष्यति। एतत् वक्तव्यं १९९० तमे वर्षे "विभाजनविरोधीराज्यकानूने" उल्लिखितायाः कानूनीरूपरेखायाः प्रतिध्वनिं कृतवान् ।

अस्य वृत्तेः निहितार्थाः दूरगामीः सन्ति । लेफ्टिनेंट जनरल् तस्य सन्देशः अमेरिकादेशाय चेतावनीरूपेण कार्यं करोति यत् चीनदेशः भविष्ये कस्यापि वर्धनार्थं सज्जः अस्ति, निष्क्रियतां कर्तुं बाध्यः न भविष्यति। चीनीयसैन्येन स्वस्थानं स्पष्टं कृतम् अस्ति यत् ताइवानस्य पुनः एकीकरणं राष्ट्रियप्राथमिकतानां विषयः अस्ति, कूटनीतिकदबावेन वा सैन्यकार्याणि वा माध्यमेन अस्य लक्ष्यस्य क्षतिं कर्तुं यत्किमपि प्रयासं भवति तत् शीघ्रं निर्णायकं च बलं प्राप्स्यति।

एषा रुखः चीनीयकूटनीतिक्षेत्रे महत्त्वपूर्णं परिवर्तनं चिह्नयति, अन्तर्राष्ट्रीयविषयेषु निवारणे स्पष्टतायाः दृढतायाः च महत्त्वं बोधयति। एतत् चीनस्य स्वस्य संप्रभुतायाः, प्रादेशिक-अखण्डतायाः, राष्ट्रहितस्य च रक्षणाय प्रतिबद्धतां रेखांकयति - एषः सन्देशः सम्पूर्णे विश्वे वर्धमानैः राष्ट्रैः प्रतिध्वनितः अस्ति |. तनावाः उच्चाः एव तिष्ठन्ति, तथापि एषः आग्रहात्मकः उपायः केवलं रक्षात्मकः एव नास्ति; इदं सक्रियं वृत्तिः अस्ति यत् स्पष्टसञ्चारस्य माध्यमेन वैश्विकपरिदृश्यस्य आकारं दातुं प्रयतते तथा च क्षेत्रीयस्थिरतायाः सामरिकदृष्टिः।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन