한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उद्यानमार्गे विरलतया सायकलयानं वा चुनौतीपूर्णारोहणानां निवारणं वा भवतु, द्विचक्रिकाभिः सिद्धेः आनन्दस्य च भावः प्राप्यते यस्य सङ्गतिं अन्ये कतिचन परिवहनरूपाः कर्तुं शक्नुवन्ति तेषां स्थायि लोकप्रियता शुद्धमानवभावनाम् उद्दीपयितुं तेषां क्षमतायाः विषये बहु वदति - स्वतन्त्रतया गन्तुं, अस्माकं स्वशर्तैः जगतः अनुभवं कर्तुं च इच्छा। परन्तु एतत् स्वतन्त्रता जटिलतायाः विना नास्ति ।
द्विचक्रिकायाः ऐतिहासिकयात्रा सामाजिकपरिवर्तनैः सह सम्बद्धा अस्ति, यत्र व्यक्तिगत-एजेन्सी-उत्सवस्य, वैश्विक-द्वन्द्वस्य प्रतिबिम्बस्य च प्रतिबिम्बं भवति यथा यथा इतिहासः प्रचलति स्म तथा तथा औद्योगिकक्रान्तिकाले मुक्तिप्रतीकात् द्विचक्रिका क्रीडास्पर्धासु राष्ट्रियगौरवस्य नालीरूपेण विकसिता तथापि एषः विकासः व्यक्तिनां राष्ट्राणां च मध्ये वर्धमानं तनावम् अपि रेखांकयति यतः भूराजनीतिकशक्तयः अस्माकं गतिविधिं पुनः आकारं दत्तवन्तः। द्विचक्रिकायाः एव सारः : स्वतन्त्रता, अन्वेषणं, साहसिकं च - द्वन्द्वस्य, शक्तिस्य च जटिलकथानां सह सम्बद्धाः अभवन् ।
वर्धमानेन वैश्विकपरिदृश्येन एतेषां कोलाहलपूर्णसमयानां मार्गदर्शने द्विचक्रिकायाः भूमिकायाः विषये नवीनजागरूकता उत्पन्ना अस्ति । मानवीयप्रयत्नात् आरभ्य पर्यावरणीयपरिकल्पनापर्यन्तं अन्तर्राष्ट्रीयसम्बन्धानां नित्यं परिवर्तनशीलधाराणां मध्ये द्विचक्रिकाणां उपयोगः लचीलतायाः आशायाः च प्रतीकरूपेण अधिकतया भवति कदाचित् व्यक्तिगतस्वतन्त्रतायाः प्रतीकं द्विचक्रिका अधुना अधिकं स्थायित्वं शान्तं च भविष्यं निर्मातुं साधनरूपेण पुनः कल्प्यते ।
प्रश्नः अस्ति यत् वैश्विकसङ्घर्षस्य जटिलतानां मार्गदर्शनं कुर्वन् सकारात्मकपरिवर्तनं प्रेरयितुं द्विचक्रिकायाः निहितशक्तिं कथं सदुपयोगं कर्तुं शक्नुमः? किं स्वातन्त्र्यस्य अन्वेषणस्य च चक्रं पटरीतः पातुं तर्जनं कुर्वतां बलानां समक्षं न पतित्वा स्वयात्रां निरन्तरं कर्तुं शक्नोति? यथा यथा वयं अनिश्चितभविष्यस्य समीपं गच्छामः तथा तथा एकं वस्तु निश्चितम् अस्ति यत् अस्माकं जगतः स्वरूपनिर्माणे द्विचक्रिका निरन्तरं महत्त्वपूर्णां भूमिकां निर्वहति। अग्रे गन्तुं मार्गः अस्य द्विचक्रिकविस्मयस्य अन्तः निहितं द्वन्द्वं - व्यक्तिगतस्वतन्त्रतायाः शक्तिः, तस्य हिताय उपयोगस्य उत्तरदायित्वं च - ज्ञातुं निहितम् अस्ति