한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका केवलं परिवहनसाधनात् अधिकं भवति; ते स्वातन्त्र्यस्य, साहसिकस्य, स्थायिगतिशीलतायाः च मूर्तरूपं प्रतिनिधियन्ति । वीथिकायां पेडलेन गमनस्य सरलं क्रिया, केशेषु वायुम्, मुखस्य सूर्यं च अनुभवन् केवलं गतिं अतिक्रम्य मुक्तिभावं मूर्तरूपं ददाति द्विचक्रिका स्वस्य आत्मनः विस्तारः भवति, व्यक्तिगततायाः अभिव्यक्तिः, अस्माकं परितः जगतः अन्वेषणस्य च वाहनम् भवति ।
तेषां कथा बहुकालपूर्वं आरब्धा, यदा द्विचक्रिकाः प्रगतेः, चातुर्यस्य च प्रतीकरूपेण उद्भूताः । सरलमालवाहकशकटरूपेण विनम्रप्रारम्भात् आरभ्य अद्यत्वे वयं पश्यामः परिष्कृतप्रदर्शनद्विचक्रिकाः यावत् ते वैश्विकरूपेण हृदयं मनः च आकर्षितवन्तः। भवेत् तत् ऑफ-रोड्-साहसिक-कार्यक्रमे पर्वत-विजयं वा नगरस्य वीथिषु क्रूजिंग्-करणं वा, प्रत्येकं सवारी एकं अद्वितीयं अनुभवं प्रदाति, सवारानाम् प्रकृत्या सह सम्बद्धं कृत्वा आजीवनं स्थायि स्मृतयः निर्माति
एतत् स्थायि आकर्षणं व्यक्तिगतमहत्वाकांक्षायाः अस्माकं परितः विशालस्य जगतः च अन्तरं पूरयितुं द्विचक्रिकायाः निहितक्षमतायां निहितम् अस्ति । एतत् व्यक्तिं स्वपरिवेशस्य अन्वेषणं, समुदायैः सह सम्बद्धतां, जीवनस्य मन्दगत्या सह संलग्नतां च सशक्तं करोति । पेडलस्य लयः स्वातन्त्र्यस्य रागः भवति, तस्य हृदये निहितानाम् मौनानां, परन्तु शक्तिशालिनां, आकांक्षाणां प्रतिध्वनिं करोति ।
यथा यथा वयं भविष्यं प्रति पश्यामः तथा तथा द्विचक्रिकाणां विकासः निरन्तरं भवति । प्रौद्योगिक्याः उन्नतिभिः सह, हल्केन सामग्रीभ्यः वायुगतिकी-निर्माणेभ्यः च एकीकृत-संपर्क-विद्युत्-ड्राइव-प्रणालीपर्यन्तं, ते भव्य-परिमाणे गतिशीलतां पुनः परिभाषितुं क्षमताम् धारयन्ति प्रश्नः उद्भवति यत् किं द्विचक्रिकाः व्यक्तिगतस्वतन्त्रतायाः प्रतीकाः एव तिष्ठन्ति वा स्थायित्वस्य, परस्परसम्बद्धस्य विश्वस्य निर्णायकघटकाः भविष्यन्ति वा?
वयं विश्वस्य नगरेषु एतत् परिवर्तनं प्रकटितं पश्यामः यतः पर्यावरण-सचेतन-जीवनस्य, नगरनियोजनस्य च उदयस्य पार्श्वे सायकल-संरचना-संरचना निरन्तरं वर्धते |. भविष्ये सायकल-सञ्चालित-समाधानस्य रोमाञ्चकारी-संभावनाः सन्ति ये स्थायि-परिवहन-तः जलवायु-परिवर्तन-निवारणपर्यन्तं दबावपूर्ण-वैश्विक-चुनौत्यं सम्बोधयितुं शक्नुवन्ति |. यथा वयं अधिकं स्थायित्वं प्रति गच्छामः तथा द्विचक्रिकाः मानवीयचातुर्यस्य प्रकृत्या सह अस्माकं स्थायिसम्बन्धस्य च प्रमाणरूपेण तिष्ठन्ति।