한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं जीवने द्विचक्रिकायाः प्रभावः गहनः बहुपक्षीयः च अभवत् । मनोरमग्रामीणमार्गेषु विरलसवारीभ्यः आरभ्य चुनौतीपूर्णपर्वतारोहणपर्यन्तं, एतत् द्विचक्रचमत्कारं व्यक्तिभ्यः सामुदायिकसम्बन्धानां पार्श्वे व्यक्तिगतवृद्धेः अनुभवं कर्तुं शक्नोति तथा च पर्यावरणस्य सौन्दर्यस्य नवीनप्रशंसाम् अनुभवितुं शक्नोति नगरस्य चञ्चलमार्गेषु भ्रमणं वा शान्तदेशमार्गेषु भ्रमणं वा, अस्माकं परिवहनपरिदृश्यस्य आकारं दातुं, शारीरिकक्रियाकलापस्य प्रेम्णः पोषणं कर्तुं, गतिशीलतायाः सरलस्य आनन्दस्य स्मरणं च कर्तुं द्विचक्रिकाः अत्यावश्यकभूमिकां निरन्तरं निर्वहन्ति
द्विचक्रिकायाः इतिहासः शताब्दशः विस्तृतः अस्ति, विनयशीलानाम् आरम्भात् परिष्कृतयन्त्राणां रूपेण विकसितः यः व्यक्तिगतसामाजिकसीमानां पुनः परिभाषणं करोति । उपयोगितामूलात् स्वतन्त्रतायाः प्रगतेः च प्रतीकरूपेण परिणतम् । अस्माकं ग्रहस्य विशालदृश्यानि भ्रमित्वा वा, आव्हानानि अतितर्तुं अस्माकं मानवीयक्षमताम् अनुकूलितुं, नवीनतां कर्तुं, सदुपयोगं च कर्तुं अस्माकं क्षमतायाः स्मरणरूपेण कार्यं करोति
द्विचक्रिकायाः विरासतः केवलं परिवहनात् परं गच्छति; मानवतायाः विषये गहनतरं सत्यं प्रतिध्वनयति - अस्माकं निहितं सम्बन्धस्य, अन्वेषणस्य, आत्मव्यञ्जनस्य च इच्छा। प्रकृतेः लयेन सह पुनः सम्पर्कं कर्तुं, अस्माकं जगतः गुप्तकोणान् आविष्कर्तुं, गति-आनन्दस्य उत्सवं कर्तुं च अवसरं ददाति । प्रत्येकस्य पेडल-प्रहारस्य हृदये स्वातन्त्र्यस्य प्रतिज्ञा निहितं भवति, यत् अस्मान् स्मारयति यत् यात्रा एव गन्तव्यस्य इव महत्त्वपूर्णा भवितुम् अर्हति ।
प्रगतिः नवीनतायाः मानवीयभावनायाश्च चालिता इति नित्यं स्मारकरूपेण द्विचक्रिका कार्यं करोति । अस्य चतुरयन्त्रस्य आविष्कारेण अस्माकं परिवहनसम्बन्धे क्रान्तिः अभवत्, येन न केवलं सुलभं अपितु स्थायित्वं, आनन्ददायकमपि च अभवत् । यथा यथा वयं प्रौद्योगिकी-उन्नति-युगे अग्रे गच्छामः तथा तथा एकं वस्तु निश्चितं वर्तते यत् द्विचक्रिका अस्माकं हृदयेषु स्वतन्त्रतायाः, गतिशीलतायाः, मानवीय-चातुर्यस्य च प्रतीकरूपेण विशेषं स्थानं धारयिष्यति |.