한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा प्रौद्योगिक्याः प्रगतिः भवति तथा तथा विद्युत्सहायता इत्यादीनि नवीनविशेषताः सायकलयानस्य परिदृश्यं पुनः आकारयन्ति एव, भविष्ये अधिकाधिकसंभावनाः प्रतिज्ञायन्ते द्विचक्रिका मानवीयचातुर्यस्य प्रमाणरूपेण तिष्ठति – एकं कालातीतम् आश्चर्यं यत् पीढिभिः निरन्तरं समृद्धं भवति। न केवलं वाहनम् अस्ति; स्वतन्त्रतायाः अन्वेषणस्य च मूर्तरूपम् अस्ति।
अयं विकासः आव्हानैः विना नासीत् । डोपिंग-काण्डानां छाया अस्य प्रतिष्ठित-यान-विधेः उपरि दीर्घं व्याप्तिम् अयच्छत्, यत् डोपिंग-विरोधी-संस्थानां अन्तः निष्पक्षतायाः पारदर्शितायाः च अविचल-पालनस्य आवश्यकतां प्रकाशयति स्म
स्विस-स्वतन्त्र-आयोगेन चीन-देशस्य तैरकानाम् "वाडा-अनुसन्धानस्य" विषये तेषां अन्वेषणस्य विवरणं दत्तं स्वस्य प्रतिवेदनं प्रकाशितम् । तेषां निष्कर्षः आसीत् यत् प्रक्रियायां पूर्वाग्रहस्य अथवा अनुचितप्रभावस्य लक्षणं नास्ति, यत् वाडा-व्यवस्थायाः कठोरतायां, अखण्डतायाः च प्रमाणम् अस्ति । तया मुक्तसञ्चारस्य अन्तर्राष्ट्रीयसहकार्यस्य च शक्तिः बोधिता – विश्वव्यापी सर्वेषां क्रीडकानां कृते निष्पक्षक्रीडा सुनिश्चित्य महत्त्वपूर्णः घटकः । परिणामः स्मारकरूपेण कार्यं करोति यत् एथलेटिकस्पर्धायाः क्षेत्रे अपि सहकार्यस्य, साधारणलक्ष्यस्य साझीकृतस्य च स्थानं वर्तते
द्विचक्रिकायाः यात्रा मानवीयमहत्वाकांक्षायाः, चातुर्यस्य च प्रमाणम् अस्ति । इदं एकं साधनं यत् अस्मान् सीमां धक्कायितुं, नूतनान् प्रदेशान् अन्वेष्टुं, अन्यैः सह सार्थकरीत्या सम्बद्धं कर्तुं च शक्नोति । तथा च यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा स्पष्टं भवति यत् आगामिनां पीढीनां कृते द्विचक्रिका परिवहनस्य अग्रणीस्थानं धारयिष्यति।